पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
256
[५ अधेि ६ अध्या
योगवृत्तम्

3173  "प्रकृतिकोपकर्माधर्मिनुमनैकान्तिकं चैतत्' इति कौटि[१].ल्यः--राजपुत्रमात्मसम्पन्नं राज्ये स्थापयेत् । संपन्नाभावे व्यसनिनं कुमारं राजकन्यां गर्भिणी देवी वा पुरस्कृत्य महामात्रान् सन्निपात्य ब्रूयात्-" अय वो निक्षेपः, पितरमस्थावेक्षध्वं सत्वाभिजनमात्मनश्च ; ध्वजमानोऽयं, भवन्त एव. स्वामिन'; कथ वा क्रियाम्[२] ” इति । तथा ब्रुवाणं यो. गपुरुषा ब्रूयु:--"कोऽन्यो भवत्पुरोगादस्माद्राज्ञश्चातुर्वण्यमर्हति पालयितुम्" इति । तथोत्यमात्य. कुमार राजकन्यां ग- भिणी देवी वाऽधिकुर्वीत । बन्धुसम्बन्धिनां मित्रामित्रदूता- नां च दर्शयेत् । भक्तवेतनविशेषममात्यानामायुधीयानां च कारयेत् । “भूयश्चाऽयं वृद्धः करिष्यत्ति" इति ब्रूयात् । एवं दुर्गराष्ट्रमुख्यानाभाषेत । यथा च मित्रामित्रपक्षम् । विनयकर्मणि च कुमारस्य प्रयतेत । कन्यायां समानजा- तीयादपत्यमुत्पाद्य वाऽभिषिञ्चेत् । मातुश्चित्तक्षोभभयाकुल्य- मल्पसत्वं छात्र च लक्षण्यमुपनिदध्यात् । ऋतेन[३] चैनां रक्षेत् । न चात्मार्थ कश्चिदुत्कृष्टमुपभोग कारयेत् । राजार्थ तु यानवाहनाभरणवस्त्रस्त्रीवेश्मपरिवापान् कारयेत्---

 यौव्वनं (स? ) च याचेत विश्रमं चित्तकारणात् ।
 परित्यजेदतुष्यन्त तुष्यन्तं चानुपालयेत् ॥
 निवेद्य पुत्ररक्षार्थ गूढासार[४] परिग्रहान् ।
 अरण्यं दीर्घसनं वा सेवेतारुच्यतां गतः ॥

    1. 6start##


  1. ट.
  2. क्रियताम्
  3. ऋती.
  4. गूढसार.