पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
252
[५ अधि ६ अध्या
यांगवृत्तम्

९३ प्रक. समयाचारिकम्.


3131 नियुक्त कर्मसु व्ययविशुद्धमुदयं दर्शयेत् ॥ आभ्यन्तरं बाह्य गुह्य प्रकाश्यमात्ययिकमुपेक्षितव्यं वा कार्य "इदमेवम्” इति शेषयेच्च[१]

 मृगवाध्युतमद्यस्त्रीषु प्रसक्तं चानुवर्तेत । प्रशसाभिरासन्न श्चास्य व्यसनोपघाते प्रयतेत । परोपजापातिसन्धानोपाधिभ्यश्च रक्षेत् । इङ्गिताकारौ चास्य लक्षयेत् ।

 “कामद्वेषहर्षदैन्यव्यवसायभयद्वन्द्वविपर्यासमिङ्गिताकाराभ्यां हि मन्त्रसंवरणार्थमाचरति.

 प्रज्ञादर्शने प्रसीदति । वाक्यं प्रतिगृह्णाति । आसनं ददति । विविक्तो दर्शयते । शङ्कास्थाने नातिशङ्कते । कथायां रमते । परिज्ञाप्येष्यवेक्षते । पथ्यमुक्तं सहते । स्म- यमानो नियुङ्क्ते । हस्तेन स्पृशति । श्लाध्ये नोपहसति । परोक्षं गुणं ब्रवीति । भक्ष्येषु स्मरति । सह विहारं याति । व्यसनेऽभ्यवपद्यते । तद्भक्तीन् पूजयति । गुह्यमाचष्टे । मानं वर्धयति । अर्थ करोति । अनर्थ प्रतिहन्ति इति तुष्टज्ञानम् ।। एतदेव विपरीतमतुष्टस्य ॥

3134  भूयश्च वक्ष्यामः-सन्दर्शने कोपः, वाक्यस्याश्रवणप्रतिषेधौ, आसनचक्षुषोरदानं, वर्णस्वरभेदः, एकाक्षिभृकुट्यो



  1. विशेषयेच