पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
238
५अधि.२ अध्या
योगवृत्तम्

297.4 विक्रमयेत् । शस्त्रेण रसेन वा विक्रान्तं तत्रैव घातयेत,

"भ्रातृघातकोऽयम्" इति ॥
 तेन पारशव परिचारिकापुत्रश्च व्याख्यातौ । दूष्यम[१]
हामात्रं वा सत्रिप्रोत्साहितो भ्राता दायं याचेत । तं दृष्य-
गृहप्रतिद्वारि रात्रावुपशयानमन्यत्र वा वसन्तं तं[२] तीक्ष्णो
हत्वा ब्रूयात्---"इतोऽयं दायकामुकः” इति । ततो हत.
पक्षं परिगृह्यतरं निगृह्णीयात् ॥
 दूष्यसमीपस्था वा सत्रिणो भ्रातरं दायं याचमानं घा.
तेन परिभत्र्सयेयुः । तं रात्राविति--समानम् ॥
 दूष्यमहामात्रयोर्वा यः पुत्रः[३] पिता वा पुत्रस्य दारानधि-
चरति भ्राता वा भ्रातुस्तयोः कापटिकमुखः कलहः पूर्वेण
व्याख्यातः॥
 दूष्यमहामात्रमपुत्रमात्मसम्भावितं वा सत्री-"राजपुत्रस्त्वं
शत्रुभयादिह न्यस्तोऽसि" इत्युपजपेत्[४] । प्रतिपन्नं राजा रह-
सि पूजयेत्- “प्राप्तयौवराज्यकालं त्वां महामात्रभयान्नाभिषि-
ञ्चामि" इति । तं सत्री महामात्रवधे योजयेत् । विक्रान्तं त-
त्रैव घातयेत्---"पितृघातकोऽयं" इति ॥

998.8  भिक्षुकी वा दूष्यभार्या सांवनन कीभिरौषधीभिस्संवास्य[५]

रसेनातिसन्दध्यात् । इत्याप्यप्रयोगं[६] दूप्यमहामात्रमटवीं पर-

  1. 1 दूध्य.
  2. नास्ति.
  3. पुत्रः पितु. पिता.
  4. * पचरेत् .
  5. सावादनकी.
  6. इत्याद्य, प्रयोग,