पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
282
४ि अधि. १२ अध्या.
कण्टकशोधनम

290 4  न च प्राकाम्यमकामायां लभेत ।।

 स्त्री प्रकृता सकामा समाना द्वादशपर्ं दद्यात्, प्रक
त्री द्विगुणं । अकामायाश्शत्यो दण्डः आत्मरागार्थं[१] शु.
ल्कदानं च। स्वयं प्रकृता राजदास्यं गच्छेत् ।।
 बहिार्ग्रामस्य प्रकृतायां मिथ्याभिशंसिने च द्विगुणो दण्डः ।।
प्रसह्य कन्यामपहरतो द्विशतः; ससुवर्णामुत्तमः ॥
 बहूनां कन्यापहारिणां पृथग्यथोक्ता दण्डाः ।।
 गणिकादुहितरं प्रकुर्वतश्चतुष्पञ्चाशत्पणो दण्डः; शुल्क[२] -
मातुर्भोगष्षोडशगुण ॥
 दासस्य दास्या वा दुहितरमदासीं प्रकुर्वतश्चतुर्विंशतिप
णो दण्डः शुल्काबध्यदानं च । निष्क्रया[३]नुरूपां दासी प्र
कुवतो द्वादशपणो दण्डः वस्वावध्यदानं च ॥
 साचिव्यावकाशदाने कर्तृसमो दण्ड ।
 प्रोषितपतिकाम[४]पचरन्ती पतिबन्धुस्तत्पुरुषो वा सङ्ग्रही-
यात् । सङ्ग्रहीता पतिमाकांक्षेत । पतिश्चेत् क्षमेत, विसृ-
ज्येतोभयं । अक्षमायां स्त्रियः कर्णनासाच्छेदनं वधं जारश्च
प्राप्नुयात् ।।

2918  [५]जारं चोर इत्यभिहरतः पञ्चशतो दण्डः ! हिरण्येन मु-

ञ्चतस्तदष्टगुणः

  1. आत्मारागार्थ,
  2. शुल्क.
  3. निष्कीया
  4. 4 पतिता.
  5. याश्य II, 801.