पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
222
{४ अधि. ९ अध्या
कण्टकशोधनम्

278 9  रूपेण वा गृहीतं राजकोशमप[१] स्तृणन्तं कर्मवध्य वा राजवच.

 नात्समस्तं व्यस्तमभ्यस्तं वा कर्म कारयेत् ।।
 सर्वापराधेष्वपीडनीयो ब्राह्मण । [२]तस्याभिशस्ताङ्को
 ललाटे स्याद्वयवहारपतनाय ॥
 स्तेये श्वा।
 मनुष्यवधे कबन्धः ।
 गुरुतल्पे भगम् ।
 सुरापाने मधध्वजः ।
 ब्राह्मणं पापकर्माणमुक्षुष्याङ्ककृतव्रणम् ।
 कुर्यान्निविषयं राजा वासयेदाकरेषु वा ।।

इति कण्टकशोधने वाक्यकर्मानुयोगः अष्टमोऽध्यायः
आदितः पञ्चाशीनि



८४ प्रक. सर्वाधिकरणरक्षणम्



 समाहर्तृ प्रदेष्टारः पूर्वमध्यक्षाणामध्यक्षपुरुषाणां च नियमनं
 कुर्युः ॥
 खनिसारकर्मान्तेभ्यस्सारं रत्नं वापहरतशुद्धबधः ॥

279 6  फल्गुद्रव्यकर्मान्तेभ्यः फल्गुद्रव्यमुपस्करं वा पूर्वस्साहसदण्डः ।।


  1. 1 भव,
  2. याश्य,II,294.