पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२ प्रक.]
219
आशमृतकपरीक्षा

 स्वयमादिष्टपुरुषैर्य चोरैरर्थनिमित्त सादृश्यादन्यवैरिभिर्वा 275 3
इतस्य धातमासन्नेभ्यः परीक्षेत । येनाहूतस्सहस्थितः प्रस्थितो
हतभूमिमानीतो वा, तमनुयुञ्जीत । ये चास्य हतभूमावास-
न्नचरास्तानेकैकशः पृच्छत् 'केनायमिहानीतो वा[१] कस्सश-
स्त्रः सङ्गूहमानः उद्विग्नो वा युष्माभिर्दृष्टः" इति । ते यथा
बूयुस्तथाऽनुयुञ्जीत ॥

 अनाथस्य शरीरस्थमुपभोगं परिच्छदम् ।
 वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्व्यवहारिणः ॥
 अनुयुञ्जीत संयोगं निवासं वासकारणम् ।
 कर्म च व्यवहारं च ततो मार्गणमाचरेत् ॥
 रज्जुशस्त्रविषर्वाऽपि कामक्रोधवशेन यः।
 घातयेत्स्वयमात्मानं स्त्री वा पापेन मोहिता ॥
 रञ्जना[२] राजमार्गे तां चण्डालेनापकर्षयेत् ।
 न श्मशानविधिस्तेषां न संबन्धिक्रियास्तथा ।
 बन्धुस्तेषां तु यः कुर्यात्प्रेतकार्यक्रियाविधिम् ।
 तद्गतिं स चरेत्पश्चात्स्वजनाद्वा प्रमुच्यते ॥
 संवत्सरेण पतति पतितेन समाचरन् ।2761
 याजनाध्यापनाद्यौनात्तैश्चान्योऽपि समाचरन् ।।

इति कण्टकशोधने आशुमृतकपरीक्षा
सप्तमोध्यायः आदितश्चतुरशीतिः.



  1. 1 हतोवा,
  2. २ रज्जुना,