पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
198
[३ अधि २० अध्या,
धर्मम्थीयम्

 "द्यूताभियोगे जेतुः पूर्वस्साहसदण्डः । पराजितस्य मध्य- मः। बालिशजातीयो ह्येष जेतुकाम पराजयं न क्षमते" इत्या चार्याः । 'न' इति कौटि[१]ल्यः-पराजितश्च[२] द्विगुणदण्डः क्रियेत, न कश्चन राजानमभिसरिष्यति । प्रायशो हि कितवाः कूटदेविन ; तेषामध्यक्षाः शुद्धाः काकण्यक्षांश्च स्थापयेयु ।
 काकण्यक्षाणामन्योपधाने द्वादशपणो दण्डः ।
कूटकर्मणि पूर्वस्साहसदण्डः, जितप्रत्यादानमुपधास्तेयदण्डश्च। जितद्रव्यादध्यक्ष पञ्चकं शतमाददीत, काकण्यक्षारलाश- लाकावक्रयमुदकभूमिकर्मक्रयं च । द्रव्याणामाधानं विक्रयं च कुर्यात् ।
 अक्षभूमिहस्तदोषाणां चाप्रतिषेधने द्विगुणो दण्ड[३]
 तेन समाह्वयो व्याख्यातः अन्यत्र विद्याशिल्पसमाह्यादिति।
 प्रकीर्णक तु याचितकावक्रीत[४] काहितकनिक्षेपकाणां यथादे- शकालमदाने यामच्छायासमुपवेशसंस्थितीनां वा देशकालाति- पातने गुल्यत[५]रदेयं ब्राह्मणं साधयतः प्रतिवेशानुप्रवेशयोरुपरि निमन्त्रणे च द्वादशपणो दण्डः ।
 [६]सन्दिष्टमर्थमप्रयच्छतो, भ्रातृभार्या हस्तेन लङ्घयतो, रूपा- जीवामन्योपरुद्धा गच्छत , परवक्तव्यं पण्यं क्रीणानस्य, समुद्रं गृहमुद्भिन्दत ; सामन्तचत्वारिंशत्कुल्याबाधामातर[७]तश्चा-

ष्टचत्वारिंशत्पणो दण्डः ।



  1. श्रेत्
  2. णोरक्षा
  3. कोपी
  4. कर,
  5. याश्य II, 233-0,
  6. 'माचात,