पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५९ प्रक. विवाहसतम् 155 वेणुदलरज्जुहस्तानामन्यतमेन वा पृष्ठे विराघातः । तस्या- 1973 तिक्रमे वाग्दण्डपारुष्यदण्डाभ्यामर्धंदण्डाः ॥ तदेव स्त्रिया भर्तरि प्रसिद्ध मदोषाया ईर्ष्याया बाह्यविहा- रेषु द्वारेष्वत्ययो यथानिर्दिष्टः ।। इति पारुष्यं ॥ भर्तार द्विषती स्त्री सप्तार्तवाऽन्यं कामयमाना' तदानीमेव स्थाप्याभरणं निधाय भर्तारं अन्यया सह शयानमनुशयीत ॥ भिक्षुक्यन्वाधि ज्ञातिकुलानामन्यतये वा भर्ता द्विषत् स्त्रिय. मेकामनुशयीत ।। दृष्टि लिङ्गे मैथुनापहारे सवर्णापसर्पोपगमे वा मिथ्यावादी द्वादशपणं दद्यात् ।। अमोक्ष्या भर्तुरकामस्य द्विषती भार्या । भार्यायाश्च भर्ता । परस्परं द्वेषान्मोक्षः ॥ स्त्रीविप्रकाराद्वा पुरुषश्चेन्मोक्षामिच्छेत् यथागृहीतमस्यै द. धात् । पुरुषविप्रकाराद्वा स्त्री चेन्मोक्षमिच्छेत् नास्यै यथागृहीतं 198 1 दयाध्यात्। अमोक्षो धर्मविवाहानामिति ॥ उषाया वान्यमण्डपमाना सिद्धा क्यवाधि.