पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५५ प्रक.] विवाहधर्म 151 1992 दृष्टदोषस्स्वयंवादः स्वपक्षपरपक्षयोः । अनुयोगार्जवं हेतुश्शपथश्चार्थसाधक' ॥ पूर्वोत्तरार्थव्याघाते साक्षिवक्तव्यकारणे । चारहस्ताञ्च निष्पाते प्रदेष्टव्यः पराजयः ॥ इति धर्मस्थीये तृतीयाधिकरणे विवादपदनिबन्ध प्रथमोऽध्याय आदितोऽष्टपश्चाशः. ५९ प्रक. विवाहसंयुक्त विवाहधर्मः स्त्रीधनकल्प आधिवेदनिकम्. विवाहपूर्वो व्यवहारः।। कन्यादानं कन्यामलङ्कृत्य ब्राह्मो विवाहः । सहधर्मचर्या प्राजापत्यः। गोमिथुनादानादार्षः । अन्तर्वेद्यामृत्विजे दानात् दैवः । मिथस्समवायात् गान्धर्वः । शुल्कदानादासुरः। प्रसह्यादानाद्राक्षसः। सुप्तादानात्पैशाचः। पितृप्रमाणाश्चत्वारः पूर्वे धर्म्याः । _Iतो. सुप्तमत्तादा. 1931