पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५८ प्रक] विवादपदनिवन्ध 149 ___ संवत्सरमृतुं मासं पक्षं दिवसं करणमधिकरणणं वेदकावे 189 3 दकयोः कृतसमर्थावस्थयोर्देशग्रामजातिगोत्रिनामकर्माणि चाभि लिख्य वादिप्रतिवादिप्रश्नानर्थानुपूर्व्यान्निवेशयेत् । निविष्टां. श्चावेक्षेत। निबद्धं पादमुत्सृज्यान्यं पादं सङ्कामति पूर्वोक्त पश्चिमेना- र्थेन नाभिसम्बध्यते । परवाक्यमनभिग्राह्यमभिग्राह्यावतिष्ठते । प्रतिज्ञाय देशं "निर्दिश" इत्युक्ते न्द निर्दिशति निर्दिष्टोद्देशा- दय देशमुपस्थापयति । उपस्थिते देशेऽर्थवचन्नं । नैवम्" इत्य- पव्ययने । सातिभिरवधृतं नेच्छति । असम्भाष्ये देशे साक्षिभि र्मिथस्सम्भाषते । इति परोक्तहेतव । परोक्तदण्ड पञ्चबन्ध । स्वयंवादिदण्डा दशबन्धः । पुरुप निरष्टाङ्गः । पथि भक्तमर्थविशेषतः । तदुभय नियम्यो दद्यात् । __ अभियुक्तो न प्रत्यभियुञ्जीत अन्यत्र कलहसाहससार्थसमवा- येभ्यः । न चाभियुक्तेऽभियोगोऽस्ति । अभियोक्ता चेत् प्रत्यु- क्तस्तदहरेव न प्रति ब्रूयात, परोक्तस्स्यात् । कृतकार्यविनिश्चयो ह्यभिनियोक्ता, नाभियुक्तः। तस्याप्रतिब्रुवतस्त्रिरात्रं सप्तररात्रमिति। अत ऊर्ध्व त्रिपणावरार्ध्य द्वादशपणपरं दण्ड कुर्यात् । त्रिपक्षा- दूर्ध्वम प्रतिब्रुवतः परोक्तदण्ड कृत्वा यान्यस्य द्रव्याणि स्युस्त- तोऽभियोक्तारं प्रतिपादयेदन्यत्र पत्युपकरणेभ्य । तदेव निष्प- तोऽभियुक्तस्य कुर्यात् । अभियोक्तुर्निष्पात समकालः परोक्त 1905 पूपान. नाभिसन्धत्ते. हीनदेश दश वा गिविंशति, न्य. 5भियोक्ता दूर्ध्व प्र. क्त नि,