पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४८ प्रक, 135 सूत्रग्राहकाश्वबन्धकयावसिकविधापाचकस्थानपालकैशकार- 168 11 जाङ्गलीविदश्च स्वकर्मभिरश्वानाराधयेयुः । कर्मातिक्रमे चैषां दिवसवेतनच्छेदनं कुर्यात् । नीराजनोपरुद्धं वाहयताश्चिकित्सकोपरुद्धं वा द्वादशपणो दण्डः । क्रियाभैषज्य- सङ्गेन व्याधिवृद्धौ प्रतीकारद्विगुणो दण्डः । तदवरोधेन' वैलोम्ये पत्रमूल्यं दण्डः। तेन गोमण्डलं खरोष्ट्रमहिषपजाविक च व्याख्यातम् । द्विरह्नस्नानमश्वानां गन्धमाल्यं च दापयेत । कृष्णसन्धिषु भूतेज्या शुक्लेषु स्वस्तिवाचनम् ॥ नीराजनामाश्वयुजे कारयेन्नवमेऽहनि । यात्रादाववया ने वा व्याधौ वा शान्तिके रतः ॥ इत्यध्यक्षप्रचारे अश्वाध्यक्ष त्रिंशोऽध्याय आदित एकपञ्चाश.. ४८ प्रक. इस्त्यध्यक्षः हस्त्यध्यक्षो हस्तिवनरक्षा दम्यकर्मशान्तानां हस्तिहस्तिनीकल 169 6 भानां शालास्थानशय्याकर्मविधायवसप्रमाण कर्मत्यायोगं बन्ध- नोपकरकं साङ्गामिकमलङ्कारं चिकित्सकानीकस्थापकस्यायुक- वर्ग चानुतिष्ठेत् । । तदपरोवेन, सा