पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

130 अध्यक्षप्रनार १२ अधि. २९ अध्या. 1016 लुब्धकश्वगणिभिरपातस्तेनव्याळपरबाघभयमृतुविभक्तमरण्यं- चारयेयुः। सर्पव्यालनासनार्थं गोचरानुपातज्ञानार्थं च त्रस्नूनां घण्टा- तूर्य च वध्नीयु । समव्यूढनार्थमकर्दमग्राहमुदकमवतारयेयुः पालयेयुश्च । स्तनव्याळमर्षग्राहगृहीतं व्याधिजराऽवसन्नं च आवेदयेयुरन्य था रूपमूल्यं भजेरन् । कारणमृतस्याङ्कचर्य गोमहिपस्य कर्णलक्षणमजाविकानां पु- च्छपङ्कचर्म चाश्वखरोष्ट्राणां वालचर्षपस्तिपित्तनायुदन्तखुरशृङ्गा स्थीनि चाहरयु । मांसमांर्द्रं शुष्क वा विक्रीणीयुः । उदश्चित् श्ववराहेभ्यो दाः । किञ्चित्कांस्येन भक्तार्थ 'माहरेयुः। कीलाटो घाणपिण्याकल्लंदार्थः । पशुविक्रेता पादिक रूप दद्यात् । वर्षाशरद्धेमन्तानुभयतः काल दुह्युः । शिशिरवसन्तग्रीष्मानेककालम् । द्वितीयकालदोग्धुरङ्गष्ठच्छेदो दण्ड । दोहका लपतिकामतस्तत्फलहानं दण्डः । 1697 एतेन नस्यदभ्ययुगविङ्गन वर्तनकाला व्याख्याताः । 2 कञ्चका सेनाभक्तार्थ. दोहनका. पिङ्गन, अगतिगन दान्तेन सहादान्तस्य सयोजनम, वर्नन माधनीबन्धनश्रमण (व्य).