पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

128 अध्यक्षप्रचार पर अधि. २९ आध्या. 1593 प्रत्यन्नेषु तर शुल्कमातिवाहिकं वर्तनीं च गृह्णीयुः । निर्गच्छतश्चामुद्रख्य' भाण्डं हरेयुः । अतिभारेणा वेलायामतीर्थे तरतश्च पुरुपोपकरणहीनायाम सत्कृतायां वा नावि विपन्नायां नावध्यक्षो नष्टं विनष्ट वाऽ. भ्याभवेत् । सप्ताहवृत्तामापाढी कार्तिकी चान्तरा तर । कार्मिकमत्ययं दद्यान्नित्य चाह्निकमावहेत् । इत्यध्यक्षपचारे नावध्यक्ष अष्टाविशोऽध्याय आदित एकोनपञ्चाश' ४६ प्रक. गोऽध्यक्षः. गोऽध्यक्षो वेतनापग्राहिक करप्रतिकरं भग्नोत्सृष्टकं भागानु प्रविष्टकं ब्रजपर्यग्नं नष्टं विनष्टं क्षीरघृत सञ्जातं चोपलभेत ।। गोपालकापिण्डारकदोहकमन्धकलुब्धकाः शत शतं धेनूनां हिरण्यभृताः पालयेयुः । क्षीरघृत्तभृता हि वत्सानुपहन्युरिति वेतनोपग्राहिकम् । जरद्धेनुगर्भिणीषष्टौहीवत्सतरीणां समविभाग रूपशतमेकः पालयत । घृतस्याष्टौ वारकान् पणिकं पुच्छं अङ्कचर्म वार्षिक दद्यादिति करप्रतिकरः। 1603 व्याधितान्यङ्गानन्यदोहीदुर्दोहापुत्रघ्नीनां च समविभागं रू- पशतं पालयन्तस्तज्जातिकं भागं दद्युरिति भग्नोत्सृष्टकम् ।। 1 मुद्रद्रव्यस्च, रेण ससस्कृताया त वाहीक.