पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सीताध्यक्ष 117 1445 हस्तप्रावर्तिममुदकभाग पञ्चम दध्युः । 1445 स्कन्धमावार्तिमं चतुर्थम् । स्रोतोयन्त्रप्रावर्तिमं च तृतीयम् । चतुर्थ नदीसरस्तटाककूपोद्धाटम् । कर्मोदकमगाणेन केदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत् । शाल्यादि ज्येष्ठम् । षण्डो मध्यमः। इक्षु. प्रत्यवरः । इक्षवो हि वह्नाबाधा व्ययग्राहिणश्च । फेनाघातो वल्लीफलानां, परिवाहान्ताः पिपलीमृद्रीकेक्षूणां, कूपपर्यन्ताः शाकमूलाना, हरणी पर्यन्ताः हरितकानां, पाल्यो लपानां, गन्धभैषज्योशीरहोर बेरपिण्डालुकादीनां यथास्वं भूमिषु च स्थाल्या श्च अनूप्याश्वोषधीस्स्थापयेत् । तुषारपायनमुष्णाशोषणं चासप्तरात्राादीत धान्यबीजानां, त्रिरात्रं वा कोशीधान्यानां, मधुधृतसूकरवसाभिश्शकृद्युक्ताभिः काण्डवीजानां, छेदलेपो मधुधृतेन कन्दानाम्, अस्थि बीजानां शकृदालेपः, शाखिनां गर्तदाहो गोरियशकुद्भि काले दोहद च। प्ररूडाश्चाशुष्ककटुमत्स्यांश्च स्नुहिक्षीरेण वापयेत् । कार्पससारं निर्मोकं सर्पस्य च समाहरेत् । न सर्पास्तत्र तिष्ठन्ति धूमो यत्रैव तिष्ठति ॥ __इक्षार्ह. तटाकादे रिक्तीभूत आई देश हरिणी. हरात. 4 हिरि. 5 स्थल्या "त्रिरात्र पञ्चरात्र वा अस्ति दोहद. पाययेत्. 1456