पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शुल्काध्यक्ष. 109


द्वौ मासावृतुः !

   श्रावणः पोष्ठपदश्च वर्षाः ।                                                  1351
   आश्वयुज कार्तिकश्च शरत् ।
   मार्गशीर्षः पौषश्च हेमन्त ।
   माघः फाल्गुनश्च शिशिर ।
   चैत्रो वैशाखश्च वसन्त ।
   ज्येष्ठामूलीय आपाउच ग्रीष्मः
   शिशिराद्युत्तरायणम् ।
   वर्षादि दक्षिणायनम् ।
   द्वयनस्संवत्सर ।
   पञ्चसवत्सरो युगामिति ।
     दिवसस्य हरत्यर्कष्षष्टिभागमृतौ ततः ।
     करोत्येकमहश्छेदं तथैवैकं च चन्द्रमाः ॥
     एवमतृतीयानामब्दानामधिमासकम् ।
     ग्रीष्मे जनयतः पूर्व पञ्चाब्दान्ते च पश्चिमम् ।।
        यध्यक्षप्रचारे देशकालमानं विंशोऽध्यायः
              अदित एकचत्वारिंशः
              ३९ प्रक. शुल्काध्यक्षः
 शुल्काध्यक्ष. शुल्कशालाध्वजं च प्राङ्मुखं उदङ्मुखं वा

महाद्वाराभ्याशे निवेशयेत् ।

                 1 शाला