पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७ प्रक] तुलामानपौतवम् 105 wwwmnvirtun.t oimmamatha-raununmahapan विंशत्तिद्रोणिकः कुम्भः । कुम्भैर्दशभिर्वह.! शुष्कसारदारुमय समं चतुर्भागशिखं या कारयेत् । अन्तश्शिखं वा। रसस्य तु मुरायाः पुष्पफलयो. तुषाङ्गाराणां सुधायाश्च शिखामानं द्विगुणोत्तर वृद्धिः। सपादपणो द्रोणमूल्यम् । आढकरय पादोनः। पामाषकाः प्रस्थस्य । मापक. कुडुबस्य। द्विगुणं रसादीनां मानमूल्यम् । विंशतिपणा प्रतिमानस्य । तुलामूल्यं त्रिभाग। चतुर्माषिक प्रातिवेधनिकं कारयेत् । अप्रतिविद्धस्यात्ययः सपाद सप्ताशतीपणः । प्रातिवेधनिकं काकणीकपहरहः पौतबाध्यक्षाय दधुः । द्वात्रिंशद्भागस्तप्तव्याजी सर्पिषश्चतुष्पष्टिभागस्तैलस्य । पञ्चाशद्भागो मानस्रावो द्रवाणाम् । कुडम्बाश्र्धचतुरष्टभागानि मानानि कारयेत् । कुडुम्बा श्चतुराशीतिः वारकस्सर्पिषो मतः । चतुष्षष्टिस्तु तैलस्य पादश्च घटिकाऽनयोः ॥ इत्यध्यक्षप्रचारे तुलामानपौतवं, एकोनविंशोऽध्यायः आदितश्चत्वारिंशः 1811 - - ... pintersrum समयम्, "--डबा 14