पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

56 अध्यक्षप्रचार {२ अधि, ४ अधी. विश्रीमदिरागृहं च पुरमध्ये कारयेत् । कोष्ठकाल येषु य थोदेशं वास्तुदेवताः स्थापयेत् । ब्राह्मैन्द्रयाम्यसैनापत्यानि द्वाराणि बहिः परिखा याः धनुशतापदृष्टाश्चत्यपुण्यस्थान वनसेतुबन्धाः कार्या । यथादिश च दिग्देवताः । 624 उत्तर पूर्वो वा श्मशानवाटः, दक्षिणेन वर्णोत्तराणाम् । तख्यातिक्रमे पूर्वस्साहसदण्डः ।। पापण्डचण्डालानां श्मशानान्ते वासः ॥ कर्मान्तक्षेत्रवशेन वा कुटुम्बिनां सीमानं स्थापयेत् ॥ तेपु पुष्पफलवाटषण्डकदारान् धान्यपण्यनिचयांश्च अनु- ज्ञाताः कुर्युः । देशकुलीवाट कूपस्थानं सर्वस्नेहधान्यक्षार- लवणभैषज्यशुष्कशाकयवसवल्लूरतृणकाष्ठलोहचर्माङ्गारस्वायुवि- पविषाणवेणुवल्कलसारदारुपहरणावरणाश्मनिचयाननेकवर्पोप- भोगसहान् कारयेत् । नवेनानव शोधयेत् ।। हाऽणुत्तरा सुरा ॥ विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धिगाश्च पञ्चधा अनुत्तर देवाः” इति उत्तराध्ययनसूत्रे, प १०८७ “ इन्द्राण अ खदाण अ रुद्दसिक्वेसमणनामाण भूयाण अ जक्खाण अ अजकोठकिरियाण अ पद्दणि ...उवायिमाणि चिन्ति । इन्द्रस्थ च स्कन्दस्य च रुद्राशिववैश्रवणभागाना भूताना च अक्षाणा च आयीकोछक्रियायाश्च बहूनि उपार्जेतानि तिष्ठन्ति" इति ज्ञानाथर्मकथाजस्त्र प. ७५२. नागपूजा चैत- द्वन्यकाले अबला भासीदिति “कोशसइरम” अध्यायात ज्ञायते. . 1 कोष्ठाल. HamarPatna परिघा.