56
अध्यक्षप्रचार
{२ अधि, ४ अधी.
विश्रीमदिरागृहं च पुरमध्ये कारयेत् । कोष्ठकाल येषु य
थोदेशं वास्तुदेवताः स्थापयेत् । ब्राह्मैन्द्रयाम्यसैनापत्यानि
द्वाराणि बहिः परिखा याः धनुशतापदृष्टाश्चत्यपुण्यस्थान
वनसेतुबन्धाः कार्या । यथादिश च दिग्देवताः ।
624 उत्तर पूर्वो वा श्मशानवाटः, दक्षिणेन वर्णोत्तराणाम् ।
तख्यातिक्रमे पूर्वस्साहसदण्डः ।।
पापण्डचण्डालानां श्मशानान्ते वासः ॥
कर्मान्तक्षेत्रवशेन वा कुटुम्बिनां सीमानं स्थापयेत् ॥
तेपु पुष्पफलवाटषण्डकदारान् धान्यपण्यनिचयांश्च अनु-
ज्ञाताः कुर्युः । देशकुलीवाट कूपस्थानं सर्वस्नेहधान्यक्षार-
लवणभैषज्यशुष्कशाकयवसवल्लूरतृणकाष्ठलोहचर्माङ्गारस्वायुवि-
पविषाणवेणुवल्कलसारदारुपहरणावरणाश्मनिचयाननेकवर्पोप-
भोगसहान् कारयेत् ।
नवेनानव शोधयेत् ।।
हाऽणुत्तरा सुरा ॥ विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धिगाश्च पञ्चधा अनुत्तर
देवाः” इति उत्तराध्ययनसूत्रे, प १०८७
“ इन्द्राण अ खदाण अ रुद्दसिक्वेसमणनामाण भूयाण अ जक्खाण अ
अजकोठकिरियाण अ पद्दणि ...उवायिमाणि चिन्ति । इन्द्रस्थ च स्कन्दस्य
च रुद्राशिववैश्रवणभागाना भूताना च अक्षाणा च आयीकोछक्रियायाश्च बहूनि
उपार्जेतानि तिष्ठन्ति" इति ज्ञानाथर्मकथाजस्त्र प. ७५२. नागपूजा चैत-
द्वन्यकाले अबला भासीदिति “कोशसइरम” अध्यायात ज्ञायते. .
1 कोष्ठाल.
HamarPatna
परिघा.
पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/११५
Jump to navigation
Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
