पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

52 अध्यक्षप्रचार २ अधि. ३ अध्या. + Anurun - - Aram कष्टकिगुल्मविषवल्लीप्रतानवन्तं पांसुविशेषेण वास्तुछिद्रं वा पूरयेत् । वपस्योपरि प्राकारं विष्कम्भद्विगुणोत्सेधमैष्टकं द्वादशहस्ता- दूर्ध्वमोजं युग्मं वा आ चतुर्विंशतिहस्तादिति कारयेत् । रथचर्यासञ्चारं तालमूलमुरजकैः कपिशीर्षकै श्वाचिताग्न पृथु. शिलासहितं वा शैलं कारयेत् ! न त्वेव काष्ठमयमग्निरवहितो हि तस्मिन् वसति ! 582 विष्कम्भचतुरश्रमट्टालकमुत्सेधसमावक्षेपसोपानं कारयेत् ॥ त्रिंशदण्डान्तरं च द्वयोरेट्टालक योर्मध्ये सहर्म्यद्वितलां द्वय- र्धायामां प्रतोळीं कारयेत् । अट्टालकप्रतोलीमध्ये विधानुष्काधिष्ठानं सपि धानच्छिद्रफ- लकमंहतमितीन्द्रकोशं कारयेत् । अन्तरेषु द्विहस्तविष्कम्भं पार्थे चतुर्गुणायाममनुप्राकारमष्ट- हस्तायतं देवपथं कारयेत् । दण्डान्तरा द्विदण्डान्तरा वा चार्याः कारयेत् । 587 आग्राह्ये देशे प्रधावितिकां निष्कृर द्वारं च । बहिर्जानुभगिनी' त्रिशूलप्रकारकूटा कपातकण्टकप्रतिसराहिपृ . 1"कविसीसअवधिभसाविय विरायमाणा-कापशीर्षकवृत्तचितसस्थिते. वर्तली- कृतसंस्थानवी राजमाना" इति रायपसणीव्याख्यान -५ ३ " कापशीर्षक वृत्तचित वर्तुलकृत सस्थिते. विशिष्टसस्थान विराजमाना" इति ज्ञाताधर्मकथासूत्रव्याख्याने प.५ " अालका प्राकारोपरिभृत्याश्रीवशेषा" इति रायपसेगीव्याख्याने प. ३ 3 सापि. वा. “चरिका ---आर्या, अष्टहस्तप्रमाणो मार्गः" इति रा. प. प. ३, 5 निष्कर. भवानी. ? आशूलपकरकूपकूटा.