पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 KENOPANISİAD FIRST KIANDA 5 they altogether knew not, and that Brahman is of such a nature.' This is tbe meaning.' This is further elaborated : 1. 5. YAD VACA NABHYUDITAM YENA VĀG ABHYUDYATE TAD EVA BRAHMA TVAN VIIDIII NEDAM YAD IDAM UPASATE That which is not told by speech By WVhich the speech is spoken That alone know thou as Brahman Not that which (people) worship as 'this', 1. 6. YAN MANASA XA MANUTE VENĀHUR BIANO BATARI TAD EVA BRALNA TVAH VIDOLU NEDAM YAD IDAM UPASATE. That which (one) thinks not with mind By Which (they) say the mind is thought That alone how thou as Brahman Not that which (people) worship as 'this'. YAC CAKSUSA NA PAŠYATI YENA CAKSOMȘI PAŞYATI TAD EVA BRAHJA TVAD VIDDHI NEDAJI YAI IDAJI UPISATE. 1.7. Kena 1. 4 This shows that instruction is the means for knowing Hjal, Saukara takes the view that nirguna Brahmat 18 instructed here. Tet viditet Anyad era di Viditata odtuia yat vidrektigdyi atlasena Iptuos, Tat vidıkrıyakarmablatam , racit kincit kasyacit viditam sgat Iti satyameve vy.kftam viditam eva. Tat tasmat asyat ityarthah Aviditam ajõatam tarbi iti prapte aha. Albo ariditat vidita-viparitat avfalītät avıdyālaksapat vyakştabíjat. Adhiti aparsarthe laksanayi anyad ityartbah... Vad viditam tad Alpam martsam dobilat matam ceti Legami, Tasmāt viditat Abyat Brahma typhte tu ahesatran oktam spat. Tathi Avi. ditat aduitsukte anupadeyatsam oktara syat Karyasthati bi karanatn angat aogeda upadiyale. Atasca pa vedito) anyasmai prayojanāya anyat upidegatti bhavati. Ilyevam viditáviditablıy Aun any ad {ti liepop ideyapratisedhena sy&t. inano' oyabrahmavisa sa-jijñisa śisyasya civartita agat Na hi appasya sFit mansh piditawiditsbhys apyafram rastonas sambaratiti atris Brahma ityega taksārthall