पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
श्रीरङ्गरामानुजभाष्य सहित

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्ग
लोके ज्येये प्रतितिष्ठति प्रतिनिति ।। ९ ।।

 यो वा एतामेवं वेदेति । एतां ब्रह्मविद्याम् उक्तविश्वप्रतिष्ठायतनोपेतां यो वैद से सर्वाणि पापानि विधूय कालपरिच्छेदशून्ये ज्येये ज्यायसि ज्येष्ठे सर्वोत्तरै स्वर्गलोके वैकुण्टलोके प्रतिष्ठितो भवतीत्यर्थः । अनन्तयेयपदसमभिव्यहारान् स्वर्गलोकशब्द भगवल्लोकपरः ॥ ९ ॥

इति चतुर्थः खण्डः

क्षेमय यः करणया क्षितिनिर्जराणां भूमावज़म्भयत भाप्यमुधामुदारः ।
वामागमाचगवदावदतृलवातो रामानुजः से मुनिराद्रियतां मदुक्तिम् ।।

ति भीरङ्गरामानुजमुनिदरचितभाष्यसहित

रामवेदोया तलकारनपदपराभधाना केनोपनिषत् ।।

९. तम्या इनि पत्र परामृह्य उपनिषदेवह एतच्छेदेन पराश्यत इत्यभिप्रायेणा-ब्रह्म- ग्रिामिति । एदमिवस्यार्थमाह उनि । अनोचन्यायेन श्रमणिकलमहिम्ना व लब्धमा- गणीति । * अश्व इव रोमाणि' इति उपनिषदन्तरं स्मारयन्ना-- विधूयेति । अनन्त यस्यार्थमार काउंति । लक्विं रूप दर्शयति-ज्यायसीति । प्रशम्शदादीयमुनि

  • न्य च' इति मूत्रैण प्रकृतेर्याने ज्यादादौयसः' इति प्रत्ययादेग्रिम्य आक्रोदने
  • न्यायग्' इनि रूपम् । अम्भिकदेशे व्ययेन अट्टने अन्तगोपे च य इमरान्तं

पम् । तत्मातम्यन्तमिह भ्यते । इयमुन-अदरीन एक्ग्मान् कम्माञ्चिन्यायानिति ने तिमियादायैना ज्येष्ठ इति । इयमुनस्तहिं क्थमुपपत्तिरियाह- यति । अम्माज्याय- निति शिप्यानभिधानान् सोन्यायेन मम्मादिनि त ईनि भाः । निरन्शयनन्दानु भवहेनुत्लादिदं गत्तरम् । अन्तदेव हि तद् भाति यदन्यत्र मुखम् । ननु स्वर्ग. प्रसिद्ध इन्द्रलोब: । तत्क्योमुच्यते कुप् इति । इंग्रह - अनन्तति । शायधिकरणन्याया- दिभक्तव्यात भादः । ऊदेशदर्नियेन वैकुण्ठोऽपि वर्ग इति ।। • एतेन पुरुषार्थ इष्ट दश भदन । यद्यपि वैदेति भ्रष्णजन्यमेव ज्ञानमुच्यते नोपासनम् । नामिति वर्मत्वेन तम्य पृथगुक्तलान् । ५.३ हानं एवंवेदयत्नांनष्टम् । तथाप फलस्वरूपपर्या- लोचनेऽस्याक्षिमागतत्दप्रतीतेः प्रजापनिवाक्य इव भफिलमेव श्रोचनार्थ अते उपयर्थ कथाछन् स्वस्थाने पाश धृतशत वोदतव्यम्।

इति चरमण्डचिन्तन.

वेनो निषदः केन गृहीत इह दुर्ग्रहः । भावो भाष्यस्य योगाधो घटत चालम् ।।