पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
श्रीरङ्गरमानुजमाप्य सहित

प्रतिशोधविदितं भतममृतलं हि विन्दते ।।
आत्मना विन्दते वीर्य विद्यया विन्दतऽमृतम् ।। ४ ।।

 प्रतियोधेलिं । प्रतिनियतो वोधः प्रतिबोधः। सत्यत्वज्ञानवनिन्तत्वादिरूपा- साधारणधर्मविशिष्टतया ज्ञातम् अमृतं ब्रसस्वरुप तक्रनुन्यायेन स्वोपासकस्यापि अमृतत्वं विन्दते लम्भयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयं विदिघानुः । लम्भन- प्रकारमेवाह-आत्मंना विन्दते वीर्यमिति । स नो देवः शुभया स्मृत्या संयुनक्तु' इत्युक्तरीत्या विद्यानिप्पत्त्यनुकूलं वीर्यं प्रसनैन परमात्मना लभते । प्रसन्नपरमात्माहित- वीयर्जितया विद्ययाऽमृतत्वमश्नुत इत्यर्थः ॥ ४ ॥


 ४. एवं, अतिमुच्येति प्रस्तुतं इतिशुभुमेति परामृष्टं च अपरिच्छेदस्य अह्मणो ज्ञानं प्रश्चितम् । एवंविधं ज्ञानं किं फसायालमिति शिष्यस्य शङ्का शमवती ययागुतं “ अन्मुिच्य धीराः इति तदिदानी दिनियत इलभित्रेको व्याचशे--प्रतिनियत इति । प्रतिनियतन्वं गुणविपदा- धाहित्यम् । तन वाधेन विदितं विपयीकृतम् । तदाह अखत्वेति । 'वाड्मनसाद्यपरिच्छेद्यतया अनन्तत्वरूप एको गुण उक्तः । तेन सत्यवहानत्यानन्दत्वामटवान्चप्पलक्षणीयानि । थानन्दाद्यधिकरणन्यायात् । मन्त्र विदितमिति प्रचणमुकम्। मतमिति मननम् । उभयसङ्ग्रहो। भाष्ये ज्ञातमिति । तत्मतुन्यायशदानाय स्वयं विशिनटि अमृतमिति । स्वेति । पट्या अमृतत्वेन्दयः । लम्भवतीति । हिवरावधारणमप्यत्र द्रष्टव्यम् । दिदीति । विदुल लाभ इलस्य इग्म निर्देशः । यद्यपि, 4 प्रतियोधदिदितं उक्तरिया च्यतया श्रुतमेव मतं यथा- घन्मतमपि भवनि । इदमुपलक्षणम् । विज्ञातमपि भवतीति । वात्स्न्न श्रदणाद्यभावेऽपि उपायवैकल्यं नास्य र्थ । कुतः । यतः तादर्तव अमृतवं विन्दते पुरुषः ।" इनि योजने दिन्दत, इनि यथाश्रुतमेदोपपद्यते । तथापि क्यभेदाभ्याहारादिप्रसज्ञान दरमयमैव प्रयर इति भावः ।।

 इत्युक्तेति । शुयेनिं विद्यानियत्यनुलमुत्तम्। स्मृति. • सत्यहितपुरपायपियो । अनया धृत्युत्साहादि उपलक्ष्यते । अयं तैत्तिरीयपारः । युध्यति तु तवंतरे। तत्सर्वमह दीर्यमिन्युक्तम्। संयुनत्तवति लोटाऽभिहिती प्रार्थना प्रार्थयित्रा ऽभिव्यक्षितं प्रणमार्चनादिमिरा- रक्षितस्य भगढ़तेः प्रादं व्यञ्जयति । हुदह प्रसन्नोति । प्रसन्ने । म कले। आहितमुत्पादितम् । विद्यया उपासनात्मकया । ऐन्द्रयिकशिदानविरहेऽपि उपदेश- परोक्षानमात्राश्चर्येण शरणागतिशीकृतभगवन्प्रसादेन अपेक्षिते सर्व लब्धा पामनायां किय. मण्णायां तनिष्पत्ती वा अमृतत्वप्राप्ती वा न मनागपि सन्देह इत्युक्तं भवति || ४ ||