पृष्ठम्:केनोपनिषद्भाष्यम् (श्रीरङ्गरामानुजमुनिविरचितम्).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्रीरङ्गरामानुजमाव्य सहित

अपेक्षिते च परतत्त्वज्ञाने सर्वथा दुर्दमे शरीरधारणौपयुक्त; गर्दन्द्रियाध्यायातया तेषु श्रेष्ठ नि गिद्धः मुन्यः प्रागो व्यर्थ इति मन्यमानोऽन्तं विपप:, छन्ते परिठं पक्षिाचार्यमुपेल पप्रच्छ जगत्कारणवस्तुविज्ञानात् संसारनितिं ददन्ति । तेन सृष्ट्वा नियम्यमानानि मनादीनि मान करणानि अलपयियाणि न तद गौचरयितुं शक्नुवन्ति । एवैविधेवेषु तन कारणवस्नु कथमहं करतलामलावद विद्याम् । तथा वेदनाभावे कथमदं मुक्त: स्याम्-इति ।।

  प्रतिबदन चर्य इदमाह-यथा यश्चित्तमसि वस्तुदनाय दीपमारोपयति अपेक्षितं दशं नयति, एवं सर्वथा तदधींनो दीपः वदन्तरागीय तमपि पुण्यं प्राशयति । न तथा पण देवेन नियम्यमानं श्रोत्रादि रदस्दविषयानवे तं नियन्तारमपि प्रशयितुमीटे । एवमिन्द्रियाणां विषयनियमो ददगङ्कल्पावनः । स हि श्रोत्रं शव्दहणाय सई । भ्रौत्र प्रहकं प्रकरके योधकं शब्दस्य ग्राह्यस्य प्रकाश्यस्य पथ्यस्य । न तु कदाचित् दिौ प्रार्क थोत्र प्राथमिति भवति । इत्थं यथा म्वविययभूतवादापेक्षया मार्ककारे श्रोत्रं न तु जानु तस्य मातां याति तथा श्रोत्रापेक्षया स देव. श्रोतस्य श्रोत्रम् अस्मच्छेत्रस्य भ्राहकः । एवं माहेकः सन् कयं प्रायो भवेत् । एवं मनदिदिपयेऽपि द्वष्टव्यम् । न च दया, ज्ञानसाधनानीमानि यदि अज्ञानं न जनयति तहिं कथसहं तत् सम्पादयेयम् कथं मुक्तः स्यामिति मैतव्यम्। श्रोत्रादिभिर- मात्यं तदिति ज्ञानस्यैव झुक्तिसाधनवान्। दुस्मादय वन्न बह्मज्ञानस्यानपेक्षितत्वात्। वीरा क्षेत्र न संशरते । एवे शात्वैव तु मुका भन्ति । तस्मान् दया कथमपि दिपज्जैन न भाय्यम्

 एतेन 'मनदीना स्वरद्विषये यः प्रेरकः स कः' इति प्रलय ‘मनदीनां प्रेरक शारदा मुक्ता भान्ति' इति कथमुत्तरं भवितुमर्हतील शय निरस्त । मुक्तिसाधनतया विहितं यत् परिपूर्ण ब्रह्मज्ञानं तद् ब्रह्मणोऽनीन्द्रियदान् कथं सुम्पादनीयमित प्रश्नः। सर्वेन्द्रयगोचरं तन् कास्न्यैन ज्ञानुमशक्यमित्येतज्ञानमेव मुक्तिमाघनमित्युत्तरमिति प्रतिपादितदान | सर्वमिदं चचधुरादीनां प्रदशकं पशुरायनक्षीनप्रकाशं ३" इति भन्यितात्पर्यत्रयलोचनया उभ्यत इति चोदितव्यम् । एतेनैव इदमा निरस्त यच्छते-अतिपूर्वो मुञ्चतिनेऽप्रसिद्धः । तस्मात् भूमविद्यायां अतिदाद्यसन' 'एप नु वा अतिवदति' इति प्रयुक्तस्य अतिपूर्वस्य यदतेर्यथा अन्तिदनमर्थ इलभात्रि तथाऽत्र अतिवेद्यमोचनमर्थ इति युम् । शिष्यी हि ब्रह्मणो यावद् ज्ञानं शक्य ततोऽधियय सृहयमाणो ब्रह्म अतिवेद्यमिच्छति । तदतिवेद्यत्वे मुफ्त्वेन्युक्तं भवति ।इति । प्रय हि मोक्षसाधने परदेदनाज्ञानामिच्छति। तत्र अनिशानेच्छा विमुच्य अमृता भइन्तीत्युक्त अक्षिातुमशक्यमिति वेत्येवा वाच्यः। अन्यथी ज्ञानेच्छा- परिलीगमात्रेण मुकंपनुपपत्ते.। तत्र अतिशतुमशक्यदस्य श्रोत्रस्य व मित्यादिनैद लव्ध दान् ज्ञानार्धधातुमात्रमुत्तरत्रापेक्ष्यते । सम्भवृति च ताशेच्छापरित्याग्रूपत्वं ज्ञानस्य । भावन्तरमभावः' इति न्यायान् । तस्मात् मुटूक अतिमुच्ये शात्माइतीति ॥ ३॥

 पूर्वार्धमानमर्दनारयति तदेवेति । श्रोत्रस्य श्रोन्नमिवादिनोतं चक्षुद्यनधनप्रकाश त्वमेचेयर्थः । न तैत्र शुर्गच्छति । "न सन्दृशे निति रूपमस्य न चपा पश्यति नैनम्” । न चाकू । क्राचार्यस्य वागेव न गच्छति चेत् तुः शिष्यस्य श्रोत्रं कथं गमिष्यति । नो भनः नैव मनः। श्रादित अस्माक किञ्चित्तु खातन्त्र्यमतीव । निमील-