पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अलंकारचन्द्रिकासहितः। ७७ षिणसमर्पितार्थान्तराणां न शब्दसामर्थेन वधूभिर- नच विभक्तिभेदेऽपि तदन्वयाक्षेपकं साधयमिह श्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः । लक्ष्मणानां साधर्म्यं दधति गिरां महासरस्वः ॥' भवेत् । सममित्येतत्तु क्रियाविशेषणं सहार्थत्वेनाप्यु- विशेषणार्थान्वयात्माक् द्रागप्रतीतं साम्यं नालम्बते। व तदन्वयानुसंधानमिति गूढश्लेषः । तदनु तबलादेव र्थकल्पनमिति वाच्यस्यैवोपमालंकारस्याङ्गमयमित्यलं श्लेषत्रैविध्यम् । एवंच श्लेषः प्रकारान्तरेणापि द्विविधः तेष्वब्जकीलालवाहिनीपत्यादिशब्देषु परस्परविलक्षणं क्रोडीकाराभङ्गः । सर्वदो माधवः यो गङ्गा हरिणा- । परस्परविलक्षणं पदभङ्गमपेक्ष्य नानार्थकोडीकारा- सभङ्गश्लेषः शब्दालंकारः । अभङ्गश्लेषस्त्वर्थालंकार वधूपक्षे पताकाः सौभाग्यानि । 'पताका वैजयन्त्यां है:' इति मेदिनी । रागमनुरागम् । विविक्ताः सतीत्वेन पति ॥ नचेति ॥ यत इत्यस्य इत्यत्रेवाक्षिप्तः श्लेषो ॥ एतस्मिन्निति ॥ तत्रैव रैवतकगिरिवर्णनम् । एतस्मि- वाल्मीकेच्नेगिरां साधय सादृश्यं दधति धारयन्ति । रहितौ संबद्धौ रामलक्ष्मणौ यासु तथाभूतानाम् । सरसी-

रामाः पतयो यासां तथाभूता लक्ष्मणाः सारसवनिता

T: सरस्थः । अधिकां जलशोभा वहन्त्यः पवनसंभूतेन त्वं नीताः प्रापिताः । वाल्मीकिगिरस्तु । अधिका: वा हनूमता वेगेन निजेन संक्षोभमुद्भटत्वं प्रापिता इति ।। तुल्यार्थलात्साध निबन्धोऽस्तीति कुतो न श्लेषाक्षेप- ॥ द्राक् शीघ्रं साम्यं साम्यार्थकलम् । तथा चानुप- क्षेपो न संभवतीति भावः । कथं तर्हि तदवगमस्तत्राह ॥ विशेषणानां वधूभिरन्वये चमत्कृतेरनुसंधानात्तदन्वय-

। तदनु श्लेषानुसंधानानन्तरम् । तद्दलाच्छेषबलात् ॥

साधम्र्यरूपार्थस्यत्यर्थः । अर्थसाम्याभावेऽपि 'सकलकलं शुबिम्बमिव' इत्यादिवच्छन्दसाम्यस्य संभवादिति भावः । [च्छेदः । तत्र तयोर्मध्ये ॥ शब्देति ॥ जतुकाष्ठन्यायेन ते भावः॥ अथेति॥ शब्दानेदादेकवृन्तगतफलद्वयन्याये-