२
तेच वृक्षादिभूवादिमण्डपाद्या यथाक्रमम् ॥ १० ॥
शुद्धतन्मूलसंभिन्नप्रसेदैयौगिकस्त्रिधा।
ते च भ्रान्तिस्फुरत्कान्तिकौन्तेयादिस्वरूपिणः ॥ ११॥
रूढियौगिकमाह--
तमिश्रोऽन्योन्यसामान्यविशेषपरिवर्तनात् ।
नीरधिः पङ्कजं सौधं सागरो भूरुहः शशी ॥ १२॥
सामान्यपरिवृत्त्या यत्सिद्ध्यति तदाह-
क्षीरनीरधिराकाशपङ्कजं तेन सिध्यति ।
विभक्त्यन्तं पदं वाक्यं तड्यूहोऽर्थसमाप्तितः ॥ १३ ॥
युक्तार्थता तां च विना खण्डकाव्यं स इष्यते ।
वाक्यं च खण्डवाक्यं च पदमेकमपि क्वचित् ॥ १४ ॥
क्रमादुदाहरति-
धूमवत्त्वादिति यथा देवेत्यामन्त्रणं यथा।
वाक्यान्येकार्थविश्रान्तान्याहुर्वाक्यकदम्बकम् ॥ १५ ॥
महादेवः सत्रप्रमुखमखविद्यैकचतुर
सुमित्रातद्भक्तिप्रणिहितमतिर्यस्य पितरौ।
अनेनासावाद्यः सुकविजयदेवेन रचिते
चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः॥ १६ ॥
इति श्रीजयदेवकविविरचिते चन्द्रालोकालंकारे वाग्विचारो नाम प्रथमो मयूखः ।
द्वितीयो मयूखः २
दोषनिरूपणम्-
स्याञ्चेतोविशता येन सक्षता रमणीयता।
शब्देऽथै च कृतोन्मेषं दोषमुद्घोषयन्ति तम् ॥१॥
भवेच्छुतिकटुवर्णः श्रवणोद्वेजने पटुः
विदुष्यते व्याकर्णविरुद्धच्युतसंस्कृतिः॥२॥
अप्रयुक्तं दैवतादौ शब्दे पुंलिङ्गतादिकम् ।
असमर्थ तु हन्त्यादेःप्रयोगो गमनादिषु ॥ ३॥
स हन्ति हन्त कान्तारे कान्तः कुटिलकुन्तलः।
निहतार्थ लोहितादौ शोणितादिप्रयोगतः॥४॥
एकाक्षरं विना भूभूक्ष्मादिकं खतलादिवत् ।
व्यनत्यनुचितार्थ यत्पद्माहुस्तदेव तत् ॥५॥
इयमुद्धतशाखाग्रकेलिकौतुकवानरी ।
निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् ॥ ६॥ .
पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
