पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

..- ..... ................. ७२ कुवलयानन्दः । [ परिकरालंकारः २४ चित्रार्थी न बृहत्कथामचकथं सुत्रामिण नासं गुरु- देव त्वगुणवृन्दवर्णनमहं कर्तुं कथं शक्नुथाम् ॥ अत्र अतिगणं न व्यास्थमित्यादीनि विशेषणानि स्वस्मिन्व्यासाद्यसाधारण कार्यकर्तृत्वनिषेधमुखेन नाहं व्यास इत्याद्यभिप्रायगाणि । तत्राद्ययोरुदाल- रणयोरकक विशेषणं, समनन्तरयोः प्रत्येक बहूनि विशेषणानि । तत्रापि प्रथमोदाहरणे सर्वाणि विशेषणान्येकाभिप्रायगर्भाणि पदार्थरूपाणि तीयोदाहरणे भिन्नाभिप्रायगर्भाणि वाक्यार्थरूपाणि चेति भेदः । एतेषु व्य- उघार्थसद्भावेऽपि न ध्वनिव्यपदेशः। शिवस्य तापहरणे, मन्मथस्य कैमलि. कन्यायेन सर्वधन्विधैर्यभञ्जकत्वे, शरीरसंरक्षणार्थ पापमाचरतां मूढत्वे, स्व- स्थ वर्णनीयराजगुणकथनाशक्तत्वे च वाच्य एवोपस्कारकत्वात् । अतएव व्य- अयस्य बाध्यपरिकरत्वात्परिकर इति नामास्यालंकारस्य। केचित्त निष्प्रयो- जनविशेषणोपादाने पुष्टार्थत्वदोषस्योक्तत्वात्सप्रयोजनत्वं विशेषणस्य दोषश- मावमात्रं न कश्चिदलकारः । एकनिष्ठतादृशानेकविशेषणोपन्यासे परं वैचि- राजन् , खणानां वृन्दस्य समूहस्य वर्णनं कर्तुमहं कथं शक्नुयां शक्को भवेय- मित्यन्वयः कुतखत्राह। यतोऽहमेकरूपतया स्थितं वेदसमूहं न व्यास्थमनेक शाखारूपेण न विस्तारितवान् । तथाच तत्कर्ता व्यासो न भवामीति व्यज्यते। एवमग्रेऽपि । बल्मीकतो वल्मीकाजन्मास्यास्तीति जन्मी न भवामीति शेषः। तथाच नाहं वाल्मीकिरिति । अच्युतस्य नाभौ नाभवं नोत्पन्न इत्यनेन नाहं चतुर्मुख इति । सुमहद्भाष्यं महाभाष्यं नाभाषिषं न भाषितवानित्यनेन नाहं

सहनजिह्नः शेष इति । चित्रो विचित्रोऽर्थो यस्यास्तां बृहत्काथां न अचकथं न.

कधितवानित्यनेन नाहं तद्वत्ता शिवो गुणान्यो वेति । सुत्रामिण इन्दे गुरुरुपदेश- को नासमिलनेन नाहं वाक्पतिरिति च व्यज्यते । उक्तेषूदाहरणेषु बैलक्षण्यं दर्शयति-तत्रेत्यादिना ॥ एकैकमेकस्य विशेष्यस्यैकमेव । समनन्तरयोरनन्त- रोक्षयोः प्रत्येकमेकं विशेष्यं प्रति । तत्रापि तयोर्मध्येऽपि । एकाभिप्रायगर्भाण्ये- प्रोभिप्रायपूर्वकाल वाक्याथेति ॥ न व्यास्थमित्यादिनिषेधवाक्यार्थषट्क- स्योकरीत्या हेतुत्वेनान्तिमवाक्यार्थे विशेषणलादिति भावः । एतेषु उक्तोदाह- रगेछु :ध्वनिव्यपदेशो ध्वनिव्यवहारः। तत्र हेतुमाह-तापहरण इत्यादिना।। तापहरणे इत्यादिसप्तम्यन्तचतुष्टयस्य वाच्य इत्यनेन सामानाधिकरण्येनान्वयः । उपस्कारकत्वादिति ॥ तथा चापराङ्गरूपगुणीभूतव्यमयभेदलान ध्वनिव्य- महार इति भावः । नन्वेवमपि यथाश्रुतलक्षणस्य निःशेषच्यतेसादिध्वनावति- व्याप्तिरियत आह-अतएवेति ॥ वाच्योपस्कारकखादेवेत्यर्थः । परिकरखा- दबात् । तथाच परिकरपदमहिना प्रकृतार्थोपपादकखस्य व्यङ्ग्य विशेषणस्य कामानातिब्याक्षिति भावः । अपुष्टार्थेति भावप्रधानम् ॥ उक्तत्वादिति ॥

  • बो पुष्टः कष्टों व्याहतपुनरुक्तदुष्क्रमग्राम्याः' इत्यादिनालंकारिकैरुकलादित्य-.

यः । कथं तर्हि तैरेवास्थालंकारत्वेन कथनमत आहएकनिष्ठेति ॥ ताह- iranadiasingu.beyauraaneewaymypurnwrrenyavierHMARArpita... . warnesirinivaarvwagrutimaavratnagaway"m..son. । ... htsAREM