पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

eowONIROIN... ErridrynamdaramarMakeuAREE कुवलयानन्दः। [ समासोक्त्यलंकारः २३ हेतुः । किंत्वप्रस्तुतकामुकादिसंवन्धित्वेनावगम्यमानस्य तस्यारोपः। तथा- भूतस्यैव रसानुगुणत्वात् । नंच तावदवगमने विशेषणपदानां सामर्थ्यमस्ति । । अतः श्लेषादिमहिना विशेषणपदैः स्वरूपतः समर्पितेन वदनचुम्बनादिना तत्संबन्धिनि कामुकादावभिव्यक्ते पुनस्तदीयत्वानुसंधानं तन भवति । यथा स्वरूपतो दृष्टेन राजावादिना तत्संबन्धिनि राजादी स्मारिते पुनरवादी सदीयत्वानुसंधानमिति विशेषणसाम्येन वाच्योपस्कारकस्याप्रस्तुतव्यञ्जनस्या- स्त्यपेक्षा । अतएव श्लिष्टविशेषणायामिव साधारण विशेषणायामप्यग्रस्तुतव्य- वहारसमारोप इत्येव प्राचीनानां प्रवादः। कन्दुके ब्यावलगत्कुचभारत्वादि- विशिष्टवनितासेव्यत्वस्य कामुकसंबन्धित्वेनैव समारोपणीयत्वात् । स्वरूपतः कन्दुकेपि तस्य सत्त्वेनासमारोपणीयत्वात् । किंच सारूप्यनिबन्धनत्वेनो- दाहतायां समासोक्तावप्रस्तुतवृत्तान्तस्याशब्दार्थस्याप्रस्तुतवृत्तान्तरूपेणैव ग- म्यतया तेन रूपेण तत्र समारोपसिद्धेरन्यत्रापि तथैव युक्तमिति युक्तमेव प्राचीनानां लक्षणमिति विभावनीयम् ॥११॥ WATARNAK enom. animutnudemamat a mmhrharANIRURANA.ORG E ARRAIPAPERIEWSPLITITICLEARNAMAATMINISTMARActwMarwww. a MARATHIMAENTERTAINMARRAPARMAHIMEGAMINTINURSHIPHAP/INCHOKIWINTEMPHONNOUNNEYSwamiAirwaisiasticoidssakasividAADMINGAMPwsnravaabetatoesmutthanivisiseksivi MAHARASHTRAMATARR o n mitras drinirmishr सामालक्षणासंगतितादवस्थ्यमित्याशय साक्षादसामर्थेऽपि वृत्तान्ताभिव्य. क्तिद्वारा तत्संभवान्न दोष इत्याह-नचेत्यादि॥ तदीयत्वानुसंधानं कामुकसंब- न्धिखानुसंधानम् । तत्र मुखचुम्बनादौ । अनुसंधानं तद्वदिति पाठः । अनुसंधा- नवदिवि पाठे यथेसस्थासंगतः। अतएवाप्रस्तुतव्यञ्जनस्यापेक्षणादेव । नन्वप्रस्तुत- थाभिव्यञ्जनानपेक्षणे ईदृशःप्रधादः कुतो न युक्तस्तत्राह-कन्दुक इति॥ वि. शिष्टेलस्य सेव्यत्वेनान्वयः। संबन्धित्वेनैवेत्येवकारोक्तमेवार्थ सोपपत्तिकमाह- स्वरूपत इति ॥ अप्रस्तुतकामुकसंबन्धिलानालिङ्गितरूपेणेत्यर्थः । तथा चारो- पासंभवात्ताराप्रवादानुपपत्तिरिति भावः। श्लिष्टविशेषणायामयमैन्द्रीयादौ मु- सचुम्बनादेः खरूपतोऽप्यारोपस्यैव सत्त्वात्साधारण विशेषणायामुपष्टम्भकत्वेन प्रजादोपन्यासः । ननु तत्रापि ताशवनितासेव्यत्तस्य तादृशवनिताकृतविपरीत- रतपात्रलरूपस्याप्रस्तुतवृत्तान्तरूपस्य स्वरूपतोऽप्यारोपस्यैव संभचान तादृशप्र- वादानुपपत्तिरत आह-किंचेति ॥ युक्तमिति ॥ तत्सामान्यादितरेषु तथा- निति न्यायादिति भावः॥ लक्षणमिति ॥ जातावेकवचनम् । तदेवमुक्त- रीत्या 'अयमैन्द्रीमुख पश्य रक्तश्चम्बति चन्द्रमाः' इत्यन्न शक्तिव्यञ्जनाभ्यां प्रा- प्रारम्भसंबन्धाथयचन्द्रो जारसंबन्धिसानुरागपरनायिकामुखचुम्बनाश्रय इति.. बोषः। अप्रस्तुतवृत्तान्तामिन्नत्वेनाध्यवासितस्य प्रस्तुतवृत्तान्तस्य तादात्म्येना- प्रस्तुतारोपविषये प्रस्तुतधर्मिण्यन्वय इति मते तु सानुरागपरनायिकामुखचुम्ब- नाभिन्नप्राचीप्रारम्भसंयोगाश्रयो जाराभिन्नश्चन्द्र इति बोधः । एवमुदाहरणा- न्तरेऽप्यनेनैव प्रकारेण बोधप्रकारा. ऊहनीयाः ॥३१॥ इति समासोक्ति- प्रकरणम् ॥ २३॥ ingetiraowavitlemanartnelaw renePione