पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समासोक्त्यलंकारः २३ ] अलंकारचन्द्रिकासहितः । पुरा यत्र स्रोत: पुलिनमधुना तत्र सरितां . विपर्यासं यातो घनविरलभावः क्षितिल्हाम् । बहोदृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदामिति बुद्धिं ढयति॥ . . अत्र वनवर्णने प्रस्तुते तत्सारूप्याकुटुम्बिषु धनसंतानादिसमृद्ध्यसमृद्धि- विपर्यास प्राप्तस्य तत्समाश्रयस्थ ग्रामनगरादेवृत्तान्तः प्रतीयते। . अत्र च प्रस्तुताप्रस्तुतसाधारणविशेषणबलात्सारूप्यबलाद्वाऽप्रस्तुतवृत्ता- न्तस्य प्रत्यायनं तत्प्रस्तुते विशेष्ये तत्समारोपार्थ सर्वथैव प्रस्तुतानन्वयिनः कविसंरम्भागोचरत्वायोगात् । ततश्च समासोक्तावप्रस्तुतब्यवहारसमारोपश्चा- रुताहेतुः । नतु रूपक इव प्रस्तुतेऽप्रस्तुतरूपसमारोपोऽस्ति । मुखं चन्द्र ति भावः । सारूप्यात्सादृश्यात् ॥ पुरेति ॥ उत्तररामचरिते सीतात्यागानन्तरं कदाचिद्वनं प्रति गतस्य भगवतो रामचन्द्रस्यमुक्तिः । पुरा वनवासकाले सरि- तां नदीनां स्त्रोतःप्रवाहो यत्र प्रदेशे आसीत्तत्राधुना पुलिनमस्तीति शेषः । तथा क्षितिरुहां तरूणां धनविरलभावो विपर्यासं वैपरीत्यं यातः प्राप्तः। सा- न्द्राणां विरलता विरलानां शाखापल्लवादिवृद्ध्या सान्द्रता जातेल्यर्थः। तथाच बहो यसः कालादनन्तरं दृष्टमिदं वनसपरमन्यदिव मन्ये । परंतु शैलानां पर्व- तानां निवेशो विन्यासविशेषस्तदेवेदं वनमिति बुद्धिं प्रत्यभिज्ञारूपां ढयति । दृढीकरोतीत्यर्थः ॥ तत्सारूप्यादिति ॥ बनसादृश्यादित्यर्थः । प्रामादौ किं वनसादृश्यमित्याकासायां तद्गर्भ विशेषणमाह-कुटुम्बिञ्चित्यादि.॥ कुटु- म्बिषु कुटुम्बिगतो यो धनसमृद्ध्योर्विपर्यासस्तं प्राप्तस्येत्यर्थः । तत्समाश्रयस्य ताशकुटुम्बिसमाश्रयस्य । तथाच समृद्ध्यसमृद्धिविपासवदाश्रयत्वं सादृश्य- मिति भावः । किमस्य सादृश्यस्योत्थापकमिति चेत् घनविरलेति विपर्यासमिति च । ताभ्यामुक्तसादृश्यगीकरणात् । एतेनैषां सादृश्यगर्भविशेषणोपस्थापि- तसादृश्यमूला समासोक्तिरिति मूलग्रन्थानवबोधस्तद्विरोधश्चेति दूषणमलमकं वेदितव्यम् ॥ अथानाप्रस्तुलवृत्तान्तस्य विशेषणसाम्यगम्यवाभावादुक्तलक्षण- स्याव्याप्तिरिति चेन्न । विशेषणसाम्यगम्यसाहश्यगम्यत्वेऽपि विशेषणसाम्यगम्य- खानपायातू । प्राधान्यान्तु परं सारूप्यस्य गमकलोपदर्शन सारूपयादिति ग्रन्थे- न । एवमग्रेऽपि विशेषणसाम्यात्सादृश्याद्वेति विकल्पोकिरपि प्राधान्यामिप्रायै- बेति निरवद्यम् ॥ एवमलंकारं निरूप्य तद्बोधप्रकारमुपदर्शयितुं भूमिकामारचय- ति-अत्रचेति ॥ अत्र एषूदाहरणेषु ॥ अप्रस्तुतवृत्तान्तस्येति ॥ अन- कृतजारादिसंबन्धिनचुम्बनादिव्यवहारस्येत्यर्थः । विशेष्ये चन्द्रादौ । सर्वथा आ- रोपानारोपान्यतरविधया । प्रस्तुतानन्वधिनः प्रकृतान्वयशून्यस्य । यद्वा सर्वथै, वेत्यस्य कवीत्यादिनान्वयः॥ कविसंरम्मेति खप्रतीत्युद्देश्यकशब्दसंदर्भरूपकवि- व्यापारेत्यर्थः । अप्रस्तुतवृत्तान्तस्य चुम्बनादेरिवाप्रस्तुतस्य जारादेरपि चन्द्रादौ समारोप इति मतं निराकरोति-नत्विति ॥ अप्रस्तुतरूपेति ॥ अप्रस्तुत-