FANT SACHIY
PRIVATE LIBRARY,
श्री।
चन्द्रालोकः
BHOR.
प्रथमो मयूखः १
श्रीगणेशाय नमः।
उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्गैरव-
ध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे।
धृष्टोद्यन्मदनाशनार्चिरमला लोकत्रयीदर्शिका
सा नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु ॥ १॥
हहो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसा-
नेरे स्वैरिणि निर्विचारकविते मास्मात्प्रकाशीभव।
उल्लासाय विचारवीचिनिचयालंकारवारांनिधे-
श्चन्द्रालोकममुं स्वयं वितनुते पीयूषवर्षः कृती ॥२॥
युस्यास्वाद्यलसदसैकवसतिः साहित्यसारस्वत-
क्षीराम्भोधिरगाधतामुपद्धत्सेव्यः समाधीयताम् ।
श्रीरस्मादुपदेशकौशलमयं पीयूषमस्माजग-
जाग्रद्भास्वरपद्मकेसरशयः शीतांशुरस्साझुधाः ॥३॥
तं पूर्वाचार्यसूर्योक्तिज्योतिःस्तोमोद्गतं स्तुमः।
यं निपत्य प्रकाशन्ते मद्गुणत्रसरेणवः ॥ ४॥
नाशङ्कनीय पूर्वेषां मतमेतेन दूष्यते ।
किंतु चक्षुर्मूगाक्षीणां कजलेनैव भूष्यते ॥ ५॥
काव्यहेतुमाह-
प्रतिभैव श्रुताभ्याससहिता कविता प्रति ।
हेतुम॒दम्बुसंबद्धबीजव्यक्तिलतामिव ॥ ६॥
काव्यलक्षणमाह--
निर्दोषा लक्षणवती सरीतिर्गुणभूषिता ।
सालंकाररसानेकवृत्चिाकाव्यनामभाक् ॥ ७ ॥
अङ्गीकरोति यः काव्यं शब्दार्थावनलंकृति ।
असौ न मन्यते कस्मादनुष्णमनलं कृती ॥ ८॥
विभत्त्युत्पत्तये योग्यः शास्त्रीयः शब्द उच्यते ।
रूढयौगिकतन्मित्रैः प्रभेदैः स पुनस्त्रिधा ॥९॥
अव्यक्तयोगनिर्योगयोगाभासैत्रिधानिमः।
पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
