पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. तुल्ययोगितालंकारः १४ ] अलंकारचन्द्रिकासहितः। ४७ न्वयो दर्शितः । उत्तरश्लोके नायिकासौकुमार्यवर्णने प्रस्तुतेऽप्रस्तुतानां माल- त्यादीनां कठोरतारूपैकगुणान्वयः । यथावा- संजातपत्रप्रकरान्वितानि समुद्गृहन्ति स्फुटपाटलत्वम् ।। विकस्वराण्यकेंकराभिमशाहिनानि पद्मानिच वृद्धिमीयुः ॥ नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदली विशेषाः। लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥ - अन्न ग्रीष्मवर्णने तदीयत्वेन प्रस्तुतानां दिनानां पद्मानां चैकक्रियान्वयः। उरुवर्णने प्रस्तुतानां करिकराणां कदलीविशेषाणां चैकगुणान्वयः ॥४४॥४५॥ हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता। प्रदीयते पराभूतिर्मित्रशात्रवयोस्त्वया ॥ ४६॥ अन हिताहितयोमित्रशानवयोरुत्कृष्टभूतिदानस्य पराभवदानस्य च. श्लेषे. णाभेदाध्यवसायावृत्तितौल्यम् । यथावा--- . यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याचैः सर्वस्य कटुरेव सः ॥ नुपपत्तिरिति । खैरिणी स्वेन ईरितुं शीलमस्यास्तादृशी। व्यभिचारिणीति याव- त् । 'खादीरेरिणोः' इति वृद्धिः 1 'स्वैरिणी पांसुला च स्यात्' इत्यमरः ।। संजातेति ॥ दिनानि पानि च वृद्धिमीयुः प्रापुः । कीदृशानि । संजातैः प- त्राणां प्रकरैः समुहैरन्वितानि । पूर्वपत्राणां वसन्तेन विगलनात् । तथा स्फुटा विकासिताः पाटला वृक्षविशेषा येषु तानि तेषां भावस्तत्त्वं समुद्वहन्तीति शत्र- न्तम् । धानानीत्यर्थः । पद्मपक्षे तु स्फुटानि विकसितानि च तानि पाटलानि पाटलवर्णानि तेषां भावस्तत्त्वमित्यादि पूर्ववत् । एवमर्कस्य करैः किरणैरभिमर्श- नाद्विकखराणि भासुराणि दिनानि । पद्मानि तु विकासशालीनि ॥ नागेन्द्रेति॥ नागेन्द्राणां गजश्रेष्ठानां हस्ताः शुण्डाः कदलीविशेषाश्च परिणाहो विशालता तच्छालि रूपं स्वरूपं लब्ध्वापि यथाक्रम लधि कर्कशलात्कठोरत्वादेकान्तेन नियमेन शैत्याच्च हेतोलोंके तस्याः पार्वत्या ऊोरुपमानाबाह्या उपमानवरहिता जाता इत्यन्वयः॥ तदीयत्वेनेति॥ तात्कालिकत्वेनेत्यर्थः । ग्रीष्मकालिकवस्तु. वर्णनस्यैव प्रीष्मवर्णनरूपखादिति भावः । एकक्रियेति ॥ बृद्धिप्राप्तिरूपैकक्रि- यान्वये इत्यर्थः ॥ एकगुणेति ॥ उपमानबाह्यवरूपैकगुणेत्यर्थः ॥ ४४ ॥ ॥ ४५ ॥ हिताहिते इति ॥ हिताहितविषये इत्यर्थः । वृत्तितौल्यमिति । वृत्तिर्वर्तने व्यवहरणमिति यावत् । तस्य तौल्यं साम्यम् । अपरा पूर्वोक्तविल- क्षणा । प्रदीयत इति । परा उत्कृष्टा भूतिः संपत्तिरेव, पराभूतिः पराभवः । शत्रूणां समूहः शात्रवम् । 'तस्य समूहः' इत्यण् ॥ पराभवदानस्यति । शत्रुसंवन्धिपराभवसंपादनस्येत्यर्थः । पराभवस्य मुख्यदानासंभवात् । अतएव संप्रदाचलासंभवान्मित्रशात्रवयोरिति संबन्धसामान्ये षष्ठी । श्लेषेण पराभूतिप- दश्लेषेण ॥ यथावेति ॥ अत्र चशब्दा अप्यर्था निरोधद्योतकाः । अत्रेति ॥