पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

MistianRa i nin.-.-- ---..-. . कुवलयानन्दः । [ अतिशयोक्त्यलंकारः १३ इत्यन्न कोऽयमित्युस्या प्रसिद्धचन्द्रा दस्तस उत्कर्षश्च गर्भितः । एवमन्य- त्राप्यूहनीयम् ॥ ३६॥ यद्यपहुतिगर्भत्वं सैव सापह्नवा मता। त्वत्सूक्तिषु सुधा राजन्भ्रान्ताः पश्यन्ति तां विधौ ॥ ३७॥ अत्र त्वत्सूक्तिमाधुर्यमेवामृतमित्यतिशयोक्तिश्चन्द्रमण्डलस्थममृतं न भव- तीत्यपहुतिगर्भा ॥ यथावा--- - मुक्ताविद्रुममन्तरा मधुरसः पुष्पं परं धूर्वहं । .. प्रालेयधुतिमण्डले खलु तयोरेकासिका नार्णवे । तच्चोदञ्चति शमूर्ति न पुनः पूर्वांचलाभ्यन्तरे तानीमानि विकल्पयन्ति त इमे येषां न सा दृक्पथे ॥ गलितथ्यतो हरिणो यस्मात्तथाभूतस्तेन निष्कलङ्कतयोत्कर्षाभिव्यक्तिः । पुनः कीदृक् । सुधायां बद्धो ग्रासस्तदभिलाषा यैस्तैरुपवनसंबन्धिभिश्चकोरैरनुसता लव- ल्याः फलपाकस्य प्रणयिनी सदृशीमच्छांखच्छांज्योत्स्ना तत्त्वेनाध्यवासितां कान्ति ... प्रभां किरन् । प्रसारयन्नित्यर्थः । लवली लताविशेषः 'हरफारेवडी' इति भाषाप्र- सिद्धः । 'प्राकारो वरण: सालः' इत्यमरः । सभाबद्धग्रासैरिति क्वचित्पाठस्तत्रा- प्युक्त एवार्थः । नवलवलीति पाठे नवश्वासौ लवलिपाकश्चेत्यन्वयो बोध्यः । न- विहाभेद विवक्षैव किं न स्यादत आह-अत्रेति ॥ कोऽयमित्यनेनानितित्व- प्रकाशनात्प्रसिदस्य नितिखात्तद्वैलक्षण्यावगतिरिति भावः ।। गर्भितो गलितेखा- दिविशेषणव्यङ्ग्यत्वेनाभिप्रेतः ॥ अन्यत्रापीति ॥ 'अनुच्छिष्टो देवैरपरिदलितो राहुदशनैः कलङ्केनाश्लिष्टो न खलु परिभूतो दिनकृता। कुहूभि! लिप्तो न च युवतिवक्रेण विजितः कलानाथः कोऽयं कनकलतिकायामुदयते ॥' इत्यादावित्य- थः । अथवान्यत्रापि न्यूनतायामपीत्यर्थः । कोऽयं भूमिगतश्चन्द्र इत्यादावदिव्य- खरूपन्यूनताप्रकाशनमूहनीयमिति भावः। ननूक्तोदाहरणेष्वयमिति विषयस्योपा- दानात्कथमतिशयोक्तिरिति चेदनाहुः । इदन्त्रस्य विषयिविशेषणत्वेन विवक्षा- यामतिशयोक्तिरेव । यदा तु विषयविशेषणखविवक्षा तदा रूपकमिति व्यवस्था । अतएव प्रकाशकृता दशमे रूपकातिशयोक्त्यादिसंदेहसंकरे 'नयनानन्ददायी- न्दोबिम्बमेतत्प्रसीदति' इत्युदाहृतमिति ॥ ३६ ॥ एनां विभजते--यद्यप- हुतीति ॥ अपहृतिगर्भवं पर्यस्तापडतिगर्भवम् । सैव रूपकातिशयोक्तिरेव । तथाच सापहवत्वनिरपहक्लभेदेन द्विविधाऽतिशयोकिरिति भावः ॥ मुक्तेति ॥ तान्यनुभवैकवेद्यानीमानि वस्तूनि ते इमे जनाः विकल्पयन्ति सदसद्वेति विक- ल्पविषयाणि कुर्वन्ति येषां जनानां सा प्रक्रान्ता सुन्दरी दृक्पथे लोचनमार्गे नास्तीत्यन्वयः । तादृशसुन्दरीदर्शनशालिनस्तु विकल्पयन्तीति भावः । तानि कानि वस्तूनि तत्राह । मुक्ता मौक्तिकं विद्रुमं प्रवालं चान्तरा अनयोर्मध्ये म- . १ यदापद्धति', .... ............ ... Trror