पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४ कुवलयानन्दः । [ उत्प्रेक्षालंकारः १२

          'कर्ता यध्युपमानं स्याध्यग्भूतोऽसौ क्रियापदे।
           स्वक्रियासाधनव्यग्रो नालमन्यध्यवपेक्षितुम् ॥' इति ।

कचित्तु तमोनभसोर्विषययोस्तत्कर्तृकलेपनवर्षणस्वरूधर्मोत्प्रेक्षेत्याहुः । तन्मते स्वरूपोत्प्रेक्षायां धर्म्युत्प्रेक्षा धर्मोत्प्रेक्षा चेत्येवं द्वैविद्वध्यं द्रष्टव्यम् । चरणयोः स्वतःसिद्धे रक्तिमनि वस्तुतो विक्षेपणं न हेतुरित्यहेतुनोस्तस्य हेतुत्वेन संभावना हेतूत्प्रेक्षा विक्षेपणस्य विषयस्य सत्त्वात्सिद्धविषया । चन्द्रपद्मविरोधे स्वाभाविके नायिकावदनकान्तिप्रेप्सा न हेतुरिति तत्र तद्धेतुत्वसंभावना हेतूत्प्रेक्षा वस्तुतस्तदिच्छाया अभावादसिद्धविषया । मध्यः स्वयमेव कुचौ धरति न तु कनकदामबन्धत्वेनाध्यवासिताया वलित्रयशालिताया बला- दिति मध्यकर्तृककुचधृतेस्तत्फलत्वेनोत्प्रेक्षा सिद्धविषया फलोत्प्रेक्षा । जलजस्य

वेत्युत्तरमयमेव व्याख्यानग्रन्थः प्रमादलिखितो दृश्यते ॥ न्यग्भूत इति॥ गुण- भूत इत्यर्थः । स्वक्रियेति । क्रियां प्रति साधनत्वेनान्वित इत्यर्थः । व्यपे- क्षितुमाकाक्षितुम् । नालं न समर्थः । तथाच निराकाङ्क्षत्वादुपमानत्वेनान्वयो न संभवतीति भावः। एतेन तमनि लेपनकर्तृत्वमुत्प्रेक्ष्यमित्यलंकारसर्वखकारमत- मपास्तम् । तस्यापि कर्तृविशेषणत्वाद्विवक्षितविवेकेन लेपनस्यैवोत्प्रेक्ष्यत्वाच । एवंच प्रधानभूतलेपनक्रियागोचरा भावनैव निगीर्णव्यापनविषयेति सिद्धम् । नच युगपद्धत्तिद्वयविरोधः शङ्कस्तदनभ्युपगमात् । केचिदिति तम इति चाखरसोद्भावनम्।- तद्बीजं तु तमोनभसोः कर्तृत्वेन विषयत्वेन च वारद्वयमन्वयक्लेशः। तथा धर्म्युत्प्रेक्षा सा धर्मप्रवुक्ता धर्मोत्प्रेक्षा तु तत्सहचरितधर्मतंबन्धप्रयुक्तेति लक्षणा- ननुगमः । न चx तनिष्ठतत्समानाधिकरणान्यतरत्वेन धर्मनिवेशान्नाननुगम इति वाच्यम् । सर्वत्र सादृश्यानिमित्ताया एवोत्प्रेक्षायाः संभवेनान्यतरत्वादिनिवेशप्र- युक्तगौरवस्यानुपादेयत्वादिति ॥ हेतुत्वेनेति ॥ हेतुरूपतयेत्यर्थः । हेतुत्वसं- भावना हेतुरूपत्तासंभावना । फलत्वेन फलरूपतया । एवमग्रेऽपि बोध्यम् ॥ अथोदाहृतासूत्प्रेक्षासु बोधप्रकारः प्रदर्श्यते। तत्र धूमस्तोममित्यादौ कोकाङ्गनावि- रहानलसंबन्विधूमस्तोमाभिन्नतमोविषया संभावनेति बोधः। नामार्थयोरभेदान्वयात्। एवं 'मुखं चन्द्रं मन्ये' इत्यादावपि । नूनं मुखं चन्द्र इत्यादौ तु चन्द्र- प्रकारकसंभावनाविषयो मुखमिति बोधः । मुखविषया चन्द्रप्रकारिका च संभा- वना तादात्म्यसंसर्गिकैव । तथानुभवाच्चमत्कारप्रयोजकस्य संसर्गान्तरस्याभावाश्च। नचैवं चन्द्रत्वप्रकारिका, तस्य चन्द्रोपसर्जनत्वात् । एवं ध्रुवेवादिशब्दसम- भिव्याहारेऽपि बोध्यम् । लिम्पतीवेत्यनुक्तविषयोत्प्रेक्षोदाहरणे तु लिम्पतिना साव्यवसावलक्षणया लेपनव्यापनोभयसाधारणेन सान्द्रमलिनीकारकत्वादिना. रूपेञोपस्थापिते तमोव्यापने लेपनसंभावनान्वयात्सान्द्रमलिनीकारकतमःकर्तृ- कारxकर्मकलेपन प्रकारकसंभावनाविषय इति बोधः। व्यञ्जनयोपस्थिते व्यापने ताध्शसंभावनान्वय इति प्रदीपकृतः । एवं वर्षतीत्यादावपि बोध्यम् । विक्षेपणा- द्ध्रुवमित्यादिहेतूत्प्रेक्षोदाहरणे हेतुः पञ्चम्यर्थः । तत्र चाभेदेन प्रकृत्यर्थान्वयः।