पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्प्रेक्षालंकारः १२ ] अलंकारचन्द्रिकासहितः। ३३

त्प्रेक्षा हेतूत्प्रेक्षा फलोत्प्रेक्षेत्युच्यते । अत्र आद्या स्वरूपोत्प्रेक्षा उक्तवि- षयाऽनुक्तविषया चेति द्विविधा । परे हेतुफलोत्प्रेक्षे सिद्धविषयासिद्ध- विषया चेति प्रत्येकं द्विविधे । एवं षण्णमुत्प्रेक्षाणां धूमस्तोमेत्यादीनि क्रमेणोदाहरणानि । रजनीमुखे सर्वत्र विसृत्वरस्य तमसो नैल्यदृष्टिप्रतिरोध- कत्वादिधर्मसंबन्धेन गम्यमानेन निमित्तेन सद्यः प्रियविघटितसर्वदेशस्धि- तकोकाङ्गनाहृदुपगतप्रज्वलिप्यद्विरहानलधूमस्तोमतादात्म्यसंभावनास्वरूपो- त्प्रेक्षा तमसो विषयस्योपादानादुक्तविषया । तमोव्यापनस्य नभःप्रभृतिभूपर्यन्त- सकलवस्तुसान्द्रमलिनीकरणेन निमित्तेन तमःकर्तृकलेपनतादात्म्योत्प्रे- क्षा नभः कर्तृकाञ्जनवर्षणतादात्म्योत्प्रेक्षा चानुक्तविषया स्वरूपोत्प्रेक्षा, उभय- त्रापि विषयभूततमोव्यापनस्यानुपादानात् ॥ नन्वत्र तमसो व्यापनेन निमित्तेन- लेपनकर्तृतादात्म्योत्प्रेक्षा नभसो भूपर्यन्तं गाढनीलिमव्याप्तत्वेन निमित्तेन- ञ्जनवर्षणकर्तृतादात्म्योत्प्रेक्षा चेत्युत्प्रेक्षादूयमुक्तविषयमेवास्तु । मैवम् । लिम्पति वर्षतीत्याख्यातयोः कर्तृवाचकत्वेऽपि 'भावप्रधानमाख्यातम्' इति स्मृतेर्धात्वर्थक्रियाया एव प्राधान्येन तदुपसर्जनत्वेनान्वितस्य कर्तुरुत्प्रेक्षणी- यतया अन्यत्रान्वयासंभवात् । अतएव आख्यातार्थस्य कर्तुः क्रियोपसर्जनस्वे- नान्यत्रान्वयासंभवादेवास्योपमायामुपमानतयान्वयोऽपि दण्डिना निराकृतः।

शङ्के सत्यवतो मुखम् । येन सा मृगशावाक्षी सावित्री तरलीकृता ॥ इत्यादाव- तिप्रसङ्गवारणाय तन्निष्ठेति । संभाव्यमानवृत्तित्वं धर्मविशेषणम् । तत्र सावित्री- तरलीकारकत्वरूपो धर्मो मुखवृतिर्न तु संभाव्यमानवृत्तिरिति नातिप्रसङ्ग इति दिक्। वस्तुहेतुफलात्मता वस्तुहेतुफलतादात्म्यम् । ननु संबन्धान्तरेणोत्प्रेक्षाया असंग्रह इति चेन्न । सर्वत्राभेदेनैवोत्प्रेक्षणमिति प्राचीनमतानुसारेणेत्थमभिधा- नात् । एतत्सूचनायैव लक्षणेऽत्र च तादात्म्योपादानमिति ॥ नन्वलंकारसर्वखका- रादिभिः खरूपोत्प्रेक्षेति व्यवहृतायास्तुरीयाया आपि सत्वात्रिविधेत्ययुक्तमित्याशङ्कायाह- -अत्रेति ॥ आसां मध्ये या प्रथमा वस्तूत्प्रेक्षा सैव स्वरूपोत्प्रेक्षेत्युच्यत इत्यर्थः ॥ विसृत्वरस्येति ॥ प्रसरणशीलस्येत्यर्थः । तमस इति संभावने- त्यनेनान्वेति । षष्ठ्यर्थो विषयता । तमोविषयेत्यर्थः । प्रतिरोधकत्वादीत्यादिपदा त्प्रसरणशीलत्वस्य संग्रहः । प्रियैः पतिभिर्विघटिता वियुकाः। व्यापनस्येति षष्ठ्यन्तस्य पूर्ववदुत्प्रेक्षापदेनान्वयः । एवमग्रेतनस्य तमस इत्यस्यापि ॥ अनुपा- दानादिति ॥ विषयिवाचकाभ्यां लिम्पतिवर्षतिभ्यामन्येनानुपादानादित्यर्थः । यथाश्रुते ताभ्यामेव साध्यवसानलक्षणयोपादानादसंगतेः । उक्तविषयमेवेति॥ सकृदुच्चारिताभ्यां लिम्पतिवर्षतिभ्यां शक्त्या लेपनवर्षणयोः साध्यवसान- लक्षणया च साधारणधर्मपुरस्कारेण व्यापनस्य चोपस्थापनस्य चुगपद्वृत्तियवि- रोधेनासंभवादित्याशयः । स्मृतेर्निरुक्तस्मृतेः । उत्प्रेक्षणीयतया उत्प्रेक्षाविषयतया। अन्यत्रोत्प्रेक्षायाम् ॥ अन्वयासंभवादिति ॥ निराकाङ्क्षत्वादिति भावः । 'अतएवाख्यातार्थस्य कर्तुः क्रियोपसर्जनत्वेनान्यत्रान्वयासंभवादेव । क्वचिदतए- कुव. ५