पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

... . कुवलयानन्दः । [अपगुत्यलंकारः ११ शब्दयोज नया यथा- पवनयने सर पनि सततं भावो भवत्कुन्तले सीले मुह्यति कै करोमि महितैः फ्रीतोऽस्मि ते विनमः। इल्ल्युस्वावचो निशम्य सषा निभटिसतो रापया कृष्णस्वापर मेव तब्यपदिशक्रीडाचिट: पातु वः ॥ सर्वमिन्दविषयान्तरयोजन्ने उदाहरणम्। विषयैक्येऽव्यवस्थाभेदेन योजने बदन्ती जावृतान्तं पत्नौ धूता सखीधिया । पति बना सब्धि ततः प्रबुडा सी लपूरयत् ॥ ३०॥ कैजवाप लुतिर्व्यक्ती व्याजाय निखते : पदैः।। नियन्ति स्मरनाराचाः कान्तावपातकैतवात् ॥३१॥ इदमित्युदा हाणामेति च जात्य भिप्रायेणेकवचनम् । हेमन्तशब्दात् तत्र भवः' इस्य सर्वत्राण व तल्लोप, इस तोपेच हैसन इति रूपसिद्धिः। अजल्प- वित्युदाहरणे एक्स्य काव्यस्यहन्यथा योज नमिह वनेकेषामिति भेदः ॥ शब्द- यो जन्वयेति ।अर्थमेदेऽपि शब्दश्पमात्रेणेयर्थः ॥ पझे इति ॥ क्रीडाया बिटोम्बोकृष्णो वो युष्मान् पातुरक्षाविति संबन्धः कीदृशः । इत्युत्स्वप्रवचः खने उद्भतमुल वन्नमर्थाकृष्ण स्वानुमाया नूय राधया तितिः संस्तच तरपरमेव राया परमेव व्या दिवकध्धान्। इति किम् । हेपने रमे, खनयने सततं सरामि । नीले भवत्या- कुन्तले केशपाशे मम भावोऽन्तःकर- म तिरूपः मुवति मोहूं प्राप्नोति। नचुचित्त यसको निवत्यतां तबाह । किं. क- मोम्मि अनिचित्करोलि। यतस्ते तव सहितः पूज्यैर्विनमैर्विलासः क्रीतोऽस्मि मूल्यन गृहीतोऽस्सी ति। किंकोसी ति क्वचित्पाठःसयुक्ततरः । तत्र चास्मीसह- अर्थकाव्ययम्। अहं किंकरो दास्तीतोऽसीयर्थः । राधापरत्वे तु हे राधे, इसासंबोधाम्म् । पोप्ननको बन्नयने मराभीति विशेषः। शेषं पूर्ववत्। अत्र रमसंकीय बस्तन्नयनस्मरणापोन वाक्याञ्चोऽपि तु खत्संबोध्यकः पद्मरू. घबन्नयनसचणरूस इस पलवलपरमेव तब्धपदिश नित्यनेन अकाश्यते। नचा. नाव नमाधानाधारणल-मपितु पद्म इति लिकन्वयनश्लिष्टशन्दयोजनैवेति ॥ विषयान्तयति। विवक्षितवि घबभिनेत्यर्थः। अवस्था जाग्रत्वमादिरूपा ॥ वदन्तीति ॥प लौ भारि सकीधि-या सखीममेक जारवृत्तान्तं स्वकामुकवार्ता वातीचूर्ता काचित्पति बुद्धा सत्या दिवशक्य शेषमपूरयत्पूरित्तवती । सखीति पुनः संबधन्दामप्रतायेतसुचनाय । तातउत्तवृतान्तानन्तरं प्रबुद्धा जागरणवती । अनन्नास जादावस्थावृत्तान्तःकिंतु खामिक इल्यवस्थानेदयोजनयापहवः सखी- त्यादि चाक्स्यशेषेण प्रकारकते॥कैतवा पर तिरिति लक्ष्यनिर्देशः। व्याजायै- १ 'व्यक्ते पाजधैनिहावे.