पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

.: कुवलयानन्दः। [उल्लेखालंकारः ७ यथार्हं प्रयोजकम् । रुचिरभिरतिः। अर्थित्वं लिप्सा। स्त्रीमिरित्याध्युदाहरणम् । अत्रैक एव राजा सौन्दर्यवितरणपराक्रमशालीति कृत्वा स्त्रीभिरर्थिभिः प्रत्यर्थि- मिश्च रुच्यर्थित्वभयैः कामकल्पतरुकालरूपो दृष्टः । यथावा-

    गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः ।
    यथास्थितश्च बालाभिर्दृष्टः शौरिः सकौतुकम् ॥

अत्र यस्तथा भीतं भक्तं गज त्वरया त्रायते स्म सोऽयमादिपुरुषोत्तम इति वृद्धाभिः संसारभीत्या तदभयार्थिनीभिः कृष्णोऽयं मथुरापुरं प्रविशन् दृष्टः । यस्तथा चञ्चलत्वेन प्रसिद्धायाः श्रियोऽपि कामोपचारवैदग्ध्येन नित्यं वल्लभः सोऽयं दिव्ययुवेति युवतिसमूहैः सोत्कण्ठैदृष्टः । बालाभिस्तद्वाह्यगतरूपवेषा- लंकारदर्शनमात्रलालसाभिर्यथास्थितवेषादियुक्तो दृष्ट इति बहुधोल्लेखः । पूर्वः कामत्वाध्यारोपरूपकसंकीर्णः । अयं तु शुद्ध इति भेदः ॥२२॥

       एकेन बहुधोल्लेखेऽप्यसौ विषयमेदतः।
       गुरुर्वचस्यर्जुनोऽयं कीर्तौ भीष्मः शरासने ॥ २३ ॥

ग्रहीतृभेदाभावेऽपि विषयभेदाद्बहुधोल्लेखनात् । असावुल्लेखः। उदाहरणं श्ले- षसंकीर्णम् । वचोविषये महान्पटुरित्यादिवद्बृहस्पतिरित्याद्यर्थान्तरस्यापि क्रोडीकरणात् । ‌----------------------------------------------------------

त्यत्त्वद्वाजिराजिप्रसरखुरपुटप्रोद्धतैधुलिजाललैरालोकालोकभूमीधरमतुलनिरालोक भावं प्रयाते । विश्रान्ति कामयन्ते रजनिरिति धिया भूतले सर्वलोकाः कोकाः क्रन्दन्ति शोकानलविकलतया किंच नन्दन्त्युलूकाः॥' इत्यत्र धूलिजालरूपस्यैकस्य वस्तुनोऽनेकैर्लोककोकोलूकैर्ग्रहीतृभिरेकेनैव रजनीत्वेन प्रकारेणोल्लेखनादतिव्या- प्तेर्वारणाय प्रकारेऽनेकत्वोपादानस्यावश्यकत्वात्त् । "सिञ्जानैर्मञ्जरीति स्तनकलश- युगं चुम्बितं चञ्चरीकैस्तत्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः। तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैरित्थं चोलेन्द्रसिंह त्वदरिमृगद्रशां- नाप्यरण्यं शरण्यम् ॥' इत्यनेकभ्रान्तिपरम्परायामतिप्रसङ्गवारणार्थमेक- स्येत्युक्तमिति संक्षेपः ॥ यथार्हमिति ॥ स्त्रीभिः कामत्वोल्लेखे तासां रुचिरनु- रागः प्रयोजकः । अर्थिभिः कल्पतरुत्वोल्लेखे तेषां लिप्सा प्रयोजिका । शत्रुभि- र्यमत्वोल्लेखे तेषां भयं प्रयोजकमित्येवं यथायोग्यमित्यर्थः। उदाहरणान्तरमाह---- यथावेति ॥ गजत्रातेति ।। श्रीकृष्णस्य मथुराप्रवेशवर्णनम् । शौरिः श्रीकृष्णः वृद्धामिर्गजत्रातेति दृष्ट इत्याध्यन्वयः। सकौतुकं सोत्कण्ठमिति दर्शनक्रियाविशेषणं सर्वत्र संबध्यते । श्लोकं व्याचष्टे य इति ॥ तथा महाग्राहग्रहणेन । युव तिसमूहैस्तरुणीसमूहैः ॥ पूर्व इति ॥ उदाहृत इति शेषः । उल्लेख इत्यनुषज्यते । आरोपरूपकसंकीर्ण इति पाठे आरोपस्वरूपं यद्रूपकं तत्संकीर्ण इत्यर्थः । आरो- परूपरूपकेति पाठस्तु स्पष्टार्थ एव ॥ २२॥ उल्लेखप्रभेदान्तरमाह--एकेनेति॥ व्याचष्टे-ग्रहीत्रिति ॥ विषयमेदादित्यनन्तरमेकस्येति शेषः । विषयपद- माश्रयसंबन्धिनोरुपलक्षणम् । अत एव लक्षणे ग्रहीतृविषयादीत्यादिपदेन