पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कुवलयानन्दः । [प्रतीपालंकारः ४ यत्वक्षेत्रसमानकान्ति सलिले मग्नं तदिन्दीवर मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी। । येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमान्नमपि मे दैवेन न क्षम्यते ॥ १२ ॥ अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत् । अलं गर्वेण ते वक्त्र कान्त्या चन्द्रोऽपि तादृशः॥१३॥

अत्युत्कृष्टगुणतया वर्ण्यमानस्यान्यत्र स्वसाध्श्यमसहमानस्योपमेयं किंचि-

तादर्श्य तावता तस्य तिरस्कारो द्वितीयं प्रतीपं पूर्वस्मादपि विच्छित्तिविशे- षशालि। यथावा- गर्वमसंवाह्यमिमं लोचनयुगुलेन किं वहसि भद्रे। सन्तीदृशानि दिशि दिशि सर:सु ननु नीलनलिनानि ॥१३॥ नोपमेयभावस्य वैपरीत्यादिति यथाश्रुतरीत्यैवंविधप्रातिलोम्यस्य तृतीयपञ्चमप्रती- पमेदाव्यापित्वेन प्रतीपपदप्रवृत्तिनिमित्तखायोगादिति । एवं चोक्तप्रकारेणोपमान- प्रातिकूल्यस्य प्रतीपपदप्रवृत्तिनिमित्तत्वकथनेन प्रसिद्धोपमानप्रतिकूलधर्मः प्रतीप- मिति प्रतीपपञ्चकसाधारणं सामान्यलक्षणमिति सूचितम् । अतएव पञ्चमप्रती- पव्याख्यानावसरे वक्ष्यति-उपमानप्रातिलोम्यादिति । प्रतिकूलत्वं च तिरस्कार- प्रयोजकत्वम् । एतस्य च सकलप्रतीपभेदसाधारण्यं तत्र तत्र स्फुटीकरिष्यते- यथावेति ॥ प्रोषितस्य प्रियां प्रति वियोगवेदनानिवेदनमिदम् । अयि प्रिये, त्वदीयसादृश्येन विनोदनं विनोदो विरहयापनं तन्मात्रमपि मम दैवेन न क्षम्य- ते ॥ एतदेव दर्शयति-यदित्यादिना ॥ त्वन्नेत्रयोः समाना साधारणी का- न्तिः शोभा यस्य तथाविधं यदिन्दीवरं तत्सलिले मग्नम् । वर्षर्तुना जलवृद्धेः । तव मुखस्य च्छायया कान्त्या अनुकारी सध्रुशः शशी मेधैरन्तरितस्तिरोहितः । येऽपीत्यादिपिर्भिन्नक्रमः। त्वद्गमनसदृशगतयो ये राजहंसास्तेऽपि गता इति । अत्र कान्तीत्यादिधर्मोपादानात्पूर्वोदाहरणवैलक्षण्यं बोध्यम् । ननूपमानादुपमेयस्या- धिक्यवर्णनारूपाध्यतिरेकालंकारादस्य को भेदः । उच्यते। तत्र वैधर्म्यप्रयुक्त- मुपमेयस्याधिक्य विवक्षितम्' इह तूपमानतामात्रप्रयुक्तत्वात्साधर्म्यप्रयुक्तमिति ॥१२॥ प्रतीपान्तरमाह-अन्योपमेयेति । अन्यदवर्ण्यमुपमानं तद्रूपं यदुप- मेयं तस्य लाभेन वर्णनीयस्य मुखादेरनादरो गर्वपरिहारोऽपि तत् प्रतीपमित्यर्थः । तस्स गर्वप्रसक्तिपूर्वकत्वेनोपमेयताया अपि पूर्वमप्राप्त्योपमानतिरस्कृति विशेषप्र- योजकत्वादिति भावः । अतएव लाभेनेत्युक्तं न तु सत्त्वेनेति । अप्राप्तप्रप्तेर्ला- भशब्दार्थत्वात् ।। विच्छित्तिविशेषेत्ति ॥ चमत्कारोत्कर्ष इत्यर्थः। उक्तरी- त्योपमानतिरस्कारातिशयप्रतीतेरिति भावः ॥ गर्वमिति ॥ असंवाह्यं संवह- नायोग्यम् । अपरिमितमिति यावत् । भद्रे शोभने इति संबोधनम् । नन्विति


१ वर्णस्य'. २'चन्द्रो भवादृशः'.