पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A संकरसंकरालंकारः १२४] अलंकारचन्द्रिकासहितः। १८७ लिङ्गालंकारश्चेति तयोरेकवाचकानुप्रवेशसंकरस्तन्मूला शङ्कितधिय इत्यत्र भ्रान्तिमदलंकारस्ताभ्यां चोदात्तालंकारश्चारुतां नीत इति तयोश्च तस्य चा- झाङ्गिभावसंकरः । एवं विद्वद्नेहवैभवस्य हेतुमतो राज्ञो वितरणविलासस्य हेतोश्वाभेदकथनं हेत्वलंकारः । स च राज्ञो वितरणविलासस्य निरतिशयो- स्कर्षाभिव्यक्तिपर्यवसायी । एतावन्माने कविसंरम्भश्चेदुक्तरूपोदात्तालंकारप- रिष्कृते हेखलंकारे विश्रान्तिः । कीदृशी संपदिति प्रश्नोत्तरतया निरतिश्चय- श्वर्यवितरणरूपा प्रस्तुतकार्यमुखेन तदीयसंपदुत्कर्षप्रशंसने कविसंरम्मश्चेत्का- यनिबन्धनाप्रस्तुतप्रशंसालंकारे विश्रान्तिः। कार्यस्यापि वर्णनीयत्वेन प्रस्तु- तत्वाभिप्राये तु प्रस्तुताकुरे विश्रान्तिः। अत्र विशेषामध्यवसायात्संदेहसंक- रः। किंच विद्वगृहवैभववर्णनस्यासंबन्धे संबन्धकथनरूपतयातिशयोक्तेरुदा- त्तालंकारेण सहैकवाचकानुप्रवेशसंकरः । निरतिशयवितरणोत्कर्षपर्यवसायिनो हेस्वलंकारस्यात्यद्भुतातथ्यौदार्यवर्णनात्मिकयात्युक्त्या सहकबाचकानुप्रवेशसं- करः। तन्मूलकस्याप्रस्तुतप्रशंसालंकारस्य प्रस्तुताङ्कुरस्थ वा राजसंपत्समू- द्धिवर्णनात्मकोदात्तालंकारेण सहकवाचकानुप्रवेशसंकरः । वाचकशब्दस्य प्रतिपादकमात्रपरतया व्यञ्जकसाधारण्यादेषां च त्रयाणामेकवाचकानुप्रवेश- संकराणां समप्राधान्यसंकरः। न ह्येतेषां परस्परमन्यत्राङ्गत्वमस्ति । - उदात्तादिमात्रस्यैव हेत्वलंकारादिचारुतापादकत्वेनातिशयोक्तिसंकरस्याङ्ग- तयानपेक्षणात् । एवमत्र श्लोके चतुर्णामपि संकराणां यथायोग्य संकरः। एवमन्यत्राप्युदाहरणान्तरण्यूयानि ॥ nsidentatwaste-indianswhyayakistakindsieswirnmensiMARATTERINARAM तयोस्तद्गुणकाव्यलिङ्गयोः । तन्मूलः संकरमूलः । ताभ्यां संकरभ्रान्तिमन्याम् । तयोः संकरभ्रान्तिमतोः। तस्य उदात्तस्य । हेतुमतः कार्यस्य अमेदकथनं तत्त्या- गलीलायितस्य कार्यमिति वक्तव्ये तदेव त्यागलीलायितमित्यमेदकथनम् ॥ त- दीयेति ॥ राजकीयेत्यर्थः ॥ अतथ्यौदार्येति ॥ असत्यौदार्येत्यर्थः ॥ तन्मू- लकस्येति ॥ वितरणोत्कर्षपर्यवसायिहेललंकारमूलकस्येत्यर्थः। ननु राजसं- पत्समृद्धेयंजनागम्यत्वेनावाच्यलात्कथं तद्वर्णनात्मकोदातालंकारेण सहैकवाच- कानुप्रवेशकथनमित्याशङ्कायामाह-वाचकशब्दस्येति ॥ त्रयाणामिति ।। एक उदात्तातिशक्तयोरपरो हेलत्युक्त्योस्न्यो ..व्यबोदात्ताप्रस्तुतप्रशंसाप्रस्तुवा- रान्यतरयोरित्येवं त्रयाणां परस्परमित्यर्थः ॥ उदात्तालंकारस हेवलंकाराङ्गतायाः पूर्वमुक्तलादुदात्तातिशयोक्तिसंकरस्यापि तदशलमिति शङ्कां निरस्यति- उदात्तादिमात्रस्यैवेति ॥ उदात्तादीत्यादि- पदेन हेललंकारपरिग्रहः । हेबलंकारादीत्यादिपदेन चाप्रस्तुतप्रशंसापरिग्रहः । तत्रापि निरतिशयैश्वर्यवितरणोत्कर्षपर्यवसायिनो हेखलंकारस्यैव तादृशवितरणरू- पकार्यपरिष्कारद्वारा तद्गम्यप्रस्तुतराजसंपदुत्कर्षप्रशंसारूपायामप्रस्तुतप्रशंसायाम- त्वं न बद्धतातथ्यवर्णनरूपात्युक्तिसंकरस्यापेक्षेति भावः ॥ यथायोग्यमि-