पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

... . कुवलयानन्दः। [एकवचनानुप्रवेशसं०१२३ अन्न यथेतावत्साधनं संपधेत तदा तापः शाम्यतीत्यर्थे कविसंरम्भश्चेत्तदै- तदुपात्तसिद्ध्यर्थमूह इति संभावनालंकारः । एतावत्साधनं कदापि न संभ- वत्येवातस्तापशान्तिरपि गगनकुसुमकल्पेत्यर्थे कविसंरम्भश्चेदुपात्तमिथ्यात्व- सिध्यर्थं मिथ्यार्थान्तरकल्पनारूपा मिथ्याध्यवसितिरित्युभयतासंभवात्संदेहः। ........ne.nxnwurasRAGATION ORMEANINhatsAHARACTEZAA 'सिक्तं स्फटिककुम्भान्तःस्थितिश्वेतीकृतै लैः । मौक्तिकं चेल्लतां सूते तस्थुष्पैस्ते समं यशः॥' इत्यादिष्वपि संभावनामिथ्याध्यवसितिसंदेहसंकरो द्रष्टव्यः । m ausKANDAHARIRMAHARAS एकवचनानुप्रवेशसंकरः १२३ मुखेन गरलं मुञ्चन्मूले वसति चेत्फण: । फलसंदोहगुरुणा तरुणा किं प्रयोजनम् । अत्र महोरगवृत्तान्ते वर्ण्यमाने राजद्वाररूढखलवृत्तान्तोऽपि प्रतीयते । तत्र किं वस्तुतस्तथाभूतोरगवृत्तान्त एव प्रस्तुतेऽप्रस्तुतः खलवृत्तान्तस्ततः प्रतीयत इति समासोक्तिः, यद्वा प्रस्तुतखलवृत्तान्तप्रत्यायनायाप्रस्तुतमहोर- गवृत्तान्तकीर्तनमप्रस्तुतप्रशंसा, यद्वा वर्ण्यमानमहोरंगवृत्तान्तकीर्तनेन स- मीपस्थितखलमर्मोद्धाटनं क्रियत इति उभयस्यापि प्रस्तुतत्वात्प्रस्तुताकर इति संदेहः । एकवाचकानुप्रवेशसंकरस्तु शब्दार्थालंकारयोरेवेति लक्षयित्वा का- व्यप्रकाशकार उदाजहार- स्पष्टोच्छ्सल्किरणकेसरसूर्यबिम्ब- विस्तीर्णकर्णिकमथो दिवसारविन्दम् । शिष्टाष्टदिग्दलकलापमुखावतार-.. बद्धान्धकारमधुपावलि संचुकोच ॥ . अन्नैकपदानुप्रविष्टौ रूपकानुप्रासौ यत्रैकस्मिन् श्लोके पदभेदेन शब्दार्थालं- कारयोः स्थितिस्तत्र तयोः संसृष्टिरिह तु संकर इति । अलंकारसर्वस्वकारस्तु जडभावः शैत्यम् । मदन एव शिखी वहिः । संरम्भस्तात्पर्यम् ॥ सिक्तमिति॥ स्फटिककुम्भान्तःस्थित्या श्वेतीकृतैर्जलैः सिकं मौक्तिकमित्यन्वयः ॥ मुखेनेति ॥ संदोहः समूहः ॥ लक्षयित्वेति ॥ स्फुटमेकत्र विषये शब्दा. लिंकृतिद्वयमिति सूत्रेणेत्यर्थः ॥ स्पष्टेति ॥ अथो अनन्तरं दिवसरूपमरविन्द कमलं संचुकोच संकोचमगमत् । कीदृक् । स्पष्टमुच्छ्रसन्त उल्लसन्तः किरणा एव केसरणि यस्यास्तथाभूता सूर्यबिम्बरूपा विस्तीर्णा कर्णिका वराटो यस्य तत् । श्लिष्टाःप्रकािभावेन परस्पर मिलिता अष्ट दिश एवं दलानां कलोपन्मुखे- नावतारो यस्यास्वादशी बद्धा अन्धकाररूपा मधुपावलियन तथाभूतमित्यर्थः । पदभेदेनेति ॥ सो पत्थि एत्थ गामे जो एअं महमहंतलाअण्णम् । तरुणार्ण हिअअछडि परिसप्पन्ति शिवारेई ॥ स नास्त्यत्र मामे य एतां स्फुरलावण्या तरु- H TRAMANANDHIRAMA N ASANGiricBRAHASHI