पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

walanwww.me.net ansatt r sari संदेहसंकरालंकारः १२२ ] अलंकारचन्द्रिकासहितः। १८३ "पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीब दिगङ्गनाः ॥' इत्यत्रोस्प्रेक्षयोः कालभेदेऽपि समप्राधान्यम् । अन्योन्यनिरपेक्षवाक्यद्वयो- पात्तल्वात् । तदादायेति फेनचन्दनरूपकसानोपजीवनेन पूर्वोस्प्रेक्षानपेश- जात् । नचैवं लिम्पतीव तमोऽङ्गानीतिवत्प्रेक्षाद्वयख संसृष्टिरेवेयमिति वा- च्यम् 1 लौकिकसिद्धपेषणलेपनपौर्वापर्यच्छायानुकारिणोत्प्रेक्षाद्वयपावापर्येण चारुतातिशयसमुन्मेषतः संसृष्टिवैषम्यात् । तस्माद्दादिवदेकफलसाधनतया समप्रधानमिदमुत्प्रेक्षाद्वयम् । एवं समप्रधानसंकरोऽपि व्याख्यातः॥ .. . ani usselsirapperwipediteshHAN e HOM N संदेहसंकरालंकारः १२२ संदेहसंकरो यथा- . शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं बहुकन्यावतीर्णा ! . इति समगुणयोगप्रीतयस्तन्त्र पौराः .... श्रवणकटु नृपाणामेकवाक्यं विवन्नुः ।। - अन्न इयमिति सर्वनाम्ना यद्यजं वृतवतीन्दुमती विशिष्टरूपेण निर्दिश्यते तदा बिम्बप्रतिबिम्बभावापन्नधर्मविशिष्टयोः सदृशयोरक्यारोपरूपा निदर्शना। यदि तेन सा स्वरूपेणैव निर्दिश्यते, विम्बभूतो धर्मस्तु पूर्वप्रस्तावासमगुण- योगग्रीतय इति पौरविशेषणाचावगम्यते, तत्र प्रस्तुते धर्मिशि तवृत्तान्तप्रति- बिम्बभूताप्रस्तुतवृत्तान्तारोपरूपं ललितमित्यनध्यवसायासंदेहः । विलीयेन्दुः साक्षादमृतरसवापी यदि भवे. स्कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम् । . - ततः स्वानक्रीडाजनितजडभावैरवयवैः . कदाचिन्मुञ्चेयं मदनशिखिपीडापरिभवम् ।. ARASTRIKANESWAROHAMMEANITASHREKHASEREMONSTRIKETCHERRORTHemano -- - - - भूतः । अद्विराजः कीदृकाबालातपेन रवानि सानूनि प्रस्थानि यस्य सः। तथा निझरस्योद्वारेणोद्मेन सहितः॥पिनष्टीति ॥ व्याख्यातं प्राक् ।। पौर्वापर्ये- णेति ॥ तथाच चमत्कारप्रयोजकपौर्वापर्यघटकत्वेन मेदानवभासात्संरष्टिलक्ष- यमिति भावः । दर्शादिवशपौर्णमासादिवत् । अयंच मिन्नकालीस्योरपि सम- प्राधान्ये दृष्टान्तः । फलं तत्र स्वर्गः। प्रकृते तु चमत्कृतिविशेषः ॥ . शशिनमिति ॥ अत्र अजस्येन्दुमत्या वयंवरे समगुणयोरजेन्दुमत्योोंगेन प्रीतिर्येषां ते पौरा नागरिका नृपाणामन्येषां श्रवणयोः कटु पीडाकरमिति पूर्वार्ध- रूपमेकमेव वाक्यं विश्व्ररुच्चारयामासुरित्यन्वयः । तेन सर्वनाम्ना सा इन्दुमती बिम्बभुतो धर्मः। अजकर्मकं चरणम् । तत्र तस्मिन्यक्षे॥ विलीयेति। अ- ग्निसंयोरोन् घृतादिवत्केनापि हेतुना विलीनतां प्राप्येत्यर्थः विकचं विकसितम्।