पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ ...-.---- maamanawarenstarama:ANTRomrnsuremensumerimena- EANINGaneneraturesmetimaputraamananyarnapoomnpurammamtatuwrawinnishmirmireonamasomameranamamurgames- m mansa a कुवलयानन्दः । [समप्राधान्यसंकरः १२१ कत्वाच्च । तथापि वाक्योक्तोपमायामिवकारस्य मरीचिभिरिवेत्यन्वयान्तरम- भ्युपगम्यान्वयभेदलब्धप्रकृताप्रकृतयोरेकै कविषयस्यार्थद्वयस्य समासोक्तोपमा- या सरोजसदृशं लोचन मिति समासान्सरमभ्युपगम्य समाससेदलब्धार्थद्वय- स्व चाभेदाध्यवसायेन साधारण्यं संपाच तयोरुत्प्रेक्षासमासोक्त्योरङ्गता निर्वा- ह्या ॥ यद्वा इह प्रकृतकोटिगतानां मरीचितिमिरसरोजानामप्रकृतकोटिगतानां चाङ्गुलीकेशसंचयलोचनानां च तनुदीर्घावरणत्वनीलनीरन्ध्रस्वकान्तिमत्त्वादि- ना सदृशानां प्रातिस्विकरूपेण भेदवदनुगतसादृश्यप्रयोजकरूपेणाभेदोऽप्यस्ति स चात्र विवक्षित एव । भेदाभेदोभयप्रधानोपमेत्यालंकारिकसिद्धान्तात् । तत्र- च प्रयोजकांशनिष्कर्षन्यायेनाभेदगर्भतांशोपजीवनेन साधारण्यं संपाद्य प्रधा- नभूतोत्प्रेक्षा समासोत्त्यङ्गता निर्वाह्या । नहि प्रकाशशीतापनयनशक्तिमतः सौरतेजसः शीतापनयनशक्तिमात्रेण शीतालूपयोगिता न दृष्टा । एवमनभ्युपगमे --- 'पाण्ड्योऽयमंसार्पितलम्बहारः क्लप्ताङ्गरागो हरिचन्दनेन । आमाति बालातपरकसानुः सनिझरोद्वार इवादिराजः॥ ...इत्याछुपमापि न निर्वहेत् । न ह्यन्नादिराजपाण्ड्ययोरुपमानोपमेययोरनु- .: गतः साधारणधर्मो निर्दिष्टः । एकन्न बालातपनिर्झरावन्यत्र हरिचन्दनहारा- चिति धर्मभेदात् । तस्मात्तत्रातपहरिचन्दनयोर्निर्झरहारयोश्च सदृशयोरभेदां- शोपजीवनमेच गतिः। शङ्कत्ते यद्यपीति ॥ मरीचिभिरिवेति ॥ मरीचिभिरिवाङ्गुलीभिस्तिमिरमिव केशसंचयमित्येवंरूपमित्यर्थः । एकैकविषयस्यार्थद्वग्रस्याभेदाध्यवसानेनेत्यन्वयः ।। तयोर्वाक्यसमासोक्तोपमयोः । आवश्यकाभेदाध्यवसायेनोपपत्तौ कृतमन्वयान्त-: रसमासान्तरकल्पनागौरवेणेत्यांशयेनाह-यद्धेति ॥ तनुदीर्धेत्यादौ पूर्वनिपात- नियमानुरोधेन यथासंख्यक्रमपरित्यागः । तथा चाडलिमरीच्योस्तनुलनीरन्ध्रला- भ्यां तिमिरकेशसंचययोरावरणरूपत्वनीललाभ्यां सरोजलोचनयोर्दीर्घलकान्तिम-. 'स्वाभ्यां च सादृश्य बोध्यम् । प्रातिस्विकरूपेण अडलिखमरीचित्लादिना ॥ अनु- गतेति ॥ अनुगतं यत्सादृश्यप्रयोजक रूपं तनुवादिकं तेनेत्यर्थः। एतच्च साह-: श्यमतिरिक्तमित्यभिप्रायेण । सिद्धान्तादिति । तदुक्तं 'साधर्म्य त्रिविधं भेदप्रधानमभेदप्रधान मेदामेदप्रधानं चे'त्युपक्रम्य विद्यानाथेन 'उपमानन्क्यो -: पमेयोपमास्सरणानां भेदाभेदसाधारणसाधर्म्यमूलख मिति । ननु भेदाभेदरूपांश- द्वयोपेताया उपमाया भेदांशस्थानुपयोगात्कथं तस्या उत्प्रेक्षाधुपयोगिलमित्याश-: मल परिहरति-नहीति ॥ प्रकाशश्च शीतापनयनं चेति द्वन्द्वः । शीतालुः शी- तार्तः। 'शीतोष्मातृप्रेभ्यस्तदसल्ने' इति वा आलुः । उक्तसिद्धान्तस्य नियुक्तिकत्वे- नाश्रद्धेयखमाशमान प्रत्याह-एवमिति । पाण्ड्योऽयमिति । पाण्ड्य- नामायं नृपः अद्रिराज इवाभाति । कथंभूतः। अंसयोरर्पितो, लम्बो हारो येन • सः । तथा हरिचन्दनेन्द्र रक्तचन्दनेन लप्तः कृतोऽझरागोऽनुलेपनं येन तथा- CHE A TER T H Ramanarmad