पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः । [अङ्गाङ्गिभावसंकरः १२० अत्र शशाङ्कसिंहेनेति तमोगजानामिति च रूपकम् । यद्यप्यत्र शशाङ्क एवं सिंहस्तमांस्येच गजा इति मयूरव्यसकादिसमासाश्रयणेन रूपकवच्छ- शाङ्कः सिंह इव तमांसि गजा इवेत्युपमितसमासाश्रयणेनोपमापि वक्तुं श- क्या तथापि लूनाकृतीनामिति विशेषणानुगुण्याद्रूपकसिद्धिः । तस्य हि विशे- पणस्य प्रधानेन सहान्वयेन भान्यं नतु गुणेन 'गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्' इति न्यायादुपमितसमासाश्रयणे तस्य पूर्वपदार्थप्रधानत्वा- च्छशाङ्कस्य तमसां च प्राधान्यं भवेत् । तन्न न विशेषेण मुख्यार्थान्वयस्वार- स्यमस्ति । स्वरूपनाशरूपोपचरिताकृतिलवनकर्तृत्वकर्मत्वान्वयसंभवेऽपि मु- स्यान्वयस्वारस्यमेवादरणीयम् । खरूपनाशक्रोडीकरणप्रवृत्तया लक्षणामूलातिशयोक्त्या रूपकसिद्धिः। तच्च रूपामुत्प्रेक्षाया अझं तदुत्थापकत्वात् । रूपकाभावे हि छायालूनगानखण्डा इचावेपन्तेत्येतावदुक्तावुपमैव सिच्येत् । वेपनादिसाधान्न छायानां सधः- कृत्तगात्रखपडतादात्म्यसंभावनारूपोप्रेक्षा । ननु शशाङ्केन लूनाकृतीचा तम- सां गात्रखण्डा इवावेपन्तेत्येतावदुक्कावपि सिध्यत्युत्प्रेक्षा। तादात्म्यसंभाव- नोपयुकलूनाकृतिस्वरूपाधिकविशेषणोपादानात् । सत्यम् । तथोक्ताचाकृति- लवनादिधर्मरूपकार्यसमारोपनिर्मिता शशाङ्कतमसोर्हन्तृहन्तव्यचेतनवृत्तान्त- समारोपरूपा समासोकिरपेक्षप्षीया । एवमुक्तौ रूपकमिति विशेषः । एवम- प्रातिशयोक्तिरूपकोत्प्रेक्षाणामङ्गाङ्गिभावेन संकरः॥ गुणानां गुणभूतानां पदार्थानां परार्थलान्मुख्यप्रधानार्थखात्परस्परमसंवन्धः । कुतः । समलादप्रधानखसाभ्यादिति । यथा भाष्यकारमते पावमानेष्टीनामाधा- मस्य चाहवनीयाद्यर्थखात्परस्परं नाङ्गाजिभावसंबन्धः। यथा वार्तिककारमतेऽग्नि- सम्मिन्धनार्थानां मन्त्रविशेषरूपाणां निविदां सामिधेनीनां चेति संक्षेपः । एतद- धिकरणपूर्वपक्षसिद्धान्तो प्रकृतानुपयोगान्न दाशैतौ ॥स्वरूपनाशति ॥ स्वरू- पनाशरूपमुपचारितं गौण यदाकृतिलवनमित्यर्थः। नन्वेवमधि तमोशेऽस्य विशेषणस्यान्वयात्कथं रूपकसिद्धिरित्याशङ्ख्याहस्व- रूपेति । क्रोडीकारेण निगरणेन । लक्षणामूलेति ॥ साध्यवसानलक्षणामूले- ।। खर्थः । तथाच तमोशे उपचारेणान्वय इति भावः । नचैवं सत्युपमाङ्गीकारेऽपि लं बाधकमिति वाच्यम् । तदङ्गीकारे प्रधानान्वयेऽप्युपचाराश्रयणापत्तेः । तद- . पेक्षयाऽप्रधाने तमोशे तदङ्गीकारेण रूपकस्यैवौचित्यादिति ॥ न छायानामि:- ति सिध्धेदिलनुवर्तते । उस्प्रेक्षा न सिन्ोदित्यन्वयः । इवशब्दस्य सदृश्ये प्र.

  • .. सिद्धतरवेनासति तात्पर्यग्राहके संभावनाबोधकखासंभवादिति भावरूपक

विनाप्युत्नवायाँ तात्पर्यग्राहकमस्तीवि सङ्कले नन्विति । एवमुक्तौ तमोग- लालावित्युको यात्व साधकान्तरस्य साथकान्तरादूषकलापकस्योत्प्रेक्षाकख-