पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- Anmol हेत्वलंकारः १००] अलंकारचन्द्रिकासहितः । अत्र रामस्य स्वहस्तं प्रति रामस्य गात्रमसीति वचनमनुपयुक्तं सद्रामस्ये. त्यनेन स्वस्यात्यन्तनिष्करुणत्वं गर्भीकरोति । तच्च निर्भरेत्यादिविशेषणेनावि- ष्कृतम् । यद्यप्यनयोविधिनिषेधयोरुदाहरणेषु व्यङ्गयान्यर्थान्तरसंक्रमितवा- ध्यरूपाणि तथापि न ध्वनिभावास्पदानि । स्वोक्त्यैव व्यङ्ग्यविशेषाविष्कर- णात । व्यङ्याविष्करणे चालंकारत्वमेवेति प्राक्प्रस्तुताङ्करप्रकरणे व्यवस्थित- त्वात् । पूर्व बाधितौ प्रतिषेधौ आक्षेपभेदत्वेनोक्तौ । इह तु प्रसिद्धौ विधि- प्रतिषेधौ तत्प्रतिद्वन्द्विनावलंकारत्वेन वर्णिताविति भेदः ॥ १६६ ॥ - हेत्वलंकारः १०० हेतोéतमता साध वर्णनं हेतुरुच्यते । असावुदेति शीतांशुमानच्छेदाय सुभ्रुवाम् ॥१६७ ॥ यथावा-- एष ते विद्रुमच्छायो मरुमार्ग इवाधरः। कस्य नो तनुते तन्वि पिपासाकुलितं मनः॥ • माने नेच्छति वारयत्युपशमे क्ष्मामालिखन्त्यां हियां स्वातन्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते । . तृष्णे वामनुबनता फलमियप्राप्तं जनेनामुना यस्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते ॥ इत्युदाहरणम् ॥ १६७ ॥ शूद्रतपस्याजनिताधर्मवशादपूर्णायुषि द्विजबालके मृते तद्वधोद्यतस्य रामस्य खहस्तं प्रतीयमुक्तिः । जीवातवे जीवनाय । शूद्र एव तपश्चरणान्मुनिरिव मुनिस्तस्मि- न्कृपाणं खङ्गं विसृज निक्षिप । यतो रामस्याकरणस्य गात्रं शरीरमसि । निर्मरम- विशयेन गर्भखिन्नायाः सीतायाः प्रवासनं निर्वासनं तत्र पटोदृढस्येत्यर्थः । अत्र रामपदमकरुणवरूपार्थान्तरसंक्रमितम् । तदतिशयो व्यङ्ग्यः। स चात्यन्तमित्यने- नोक्तः । ध्वनिभावास्पदानि ध्वनिलप्रयोजकानि ॥ व्यवस्थितत्वादिति ॥ 'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः । यत्राविष्क्रियते खोक्त्या सान्यैवालंकृति_नेः॥ इति ध्वनिकारवचनेन निर्णीतखादित्यर्थः। उक्ताविति। 'निषेधाभासमाक्षेपं बुधाः केचन मन्यते । आक्षेपोऽन्यो विधौ व्यके निषेधेच तिरोहिते ॥' इत्येताभ्यां नाहं दूती, गच्छ गच्छसीत्युदाहरणयोः प्रतिपादितावि- त्यर्थः । प्रसिद्धनाद्बाधितप्रतिद्वन्द्विलम् ॥ १६६ ॥ इति विध्यलंकारः ॥ ९९ ॥ हेतोरिति ॥ हेतुमता कार्येण । मानच्छेदः कार्यम् ॥ एष इति ॥ विठ्ठ- मच्छायः प्रवालकान्तिविंगततरच्छायश्च मरुनिर्जलदेशः ॥ माने इति ॥ माने नेच्छति अनिच्छति सति । एवमुपशमे वारयति सति । हियां लज्जायो मां भू- मिमालिखन्याम् । भूम्युल्लेखनस्य तदनुभावखात् । स्वातन्ये च परिवृत्य परा- सुखीभूय तिष्ठति सति । धैर्ये करौ व्याधूय मम नानुमतमिति सूचनाय हस्तधून-