पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः । [ अत्युक्त्यलंकारः ९६ भाविकालंकारः ९४ भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनम् । अहं विलोकयेऽद्यापि युध्यन्तेऽत्र सुरासुराः ॥१६१ ॥ स्थानभीषणोद्भावनपरमिदम् । यथावा- . अद्यापि तिष्ठति दृशोरिदमुत्तरीयं धतुं पुरः स्तनतटात्पतितं प्रवृत्ते । वाचं निशम्य नयनं नयनं ममेति किंचित्तदा यदकरोस्मितमायताक्षी ॥ १६५ ॥ . ज्ञातो उदात्तालंकारः ९५ उदात्तमृद्धेश्वरितं श्लाघ्यं चान्योपलक्षणम् । सानो यस्याभवाद्धं तर्जटिकिरीटिनोः ॥ १६२ ॥ इदं श्लाघ्यचरितस्यान्याङ्गचे उदाहरणम् । ऋयुदाहरणं यथा--- . रजस्तम्भेषु संक्रान्तः प्रतिबिम्बशतैर्वृतः। ज्ञातो लंकेश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ ५६२ ॥ अत्युक्त्यलंकारः ९६ अत्युक्तिरद्धतातथ्यशौर्यौदार्यादिवर्णनम् । त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः ॥१६३॥ स्वभाववर्णनमत्र सलजक्रियास्वभाववर्णनमिति भेदः ॥ १६० ॥ इति स्वभावो- त्यलंकारः ॥ ९३ ॥ भाविकमिति लक्ष्यनिर्देशः ॥ अद्यापीति ॥ मम नयनं नयनमिति तस्या वाचं निशम्य स्तनतटात्पतितमुत्तरीयं धतुं पुरः प्रवृत्ते मयि सति तदा आय- ताक्षी यत्किंचित्स्मितमकरोत् । इदमद्यापि मम दृशोः पुरस्तिष्टतीसन्वयः। अत्र नयनपदेन खवाचकत्वरूपशक्यसंबन्धेन नेत्रपदं लक्ष्यते तस्माच्च वस्त्रप्रतीतिः । किंवा खवाचकवाच्यखरूपशक्यसंबन्धेन वस्त्रमेव लक्षयतीति वचोवाणैरित्या- दिवलक्षितलक्षणा वा बोध्या । 'नेनं पथि गुणे वस्त्रे' इति विश्वः ॥१६१ ॥ इति भाविकालंकारः ।। ९४ ॥ . उदात्तमिति ॥ ऋद्धेः समृद्धेश्चरितमुदात्तमलंकारः। तथा श्लाघ्यं चरितम् । अन्यस्योपलक्षणमङ्गं चेत्तदपि तथा। सानौ शिखरे । यस्य पर्वतस्य । किरीटी 'अर्जुनः। कृच्छारकयात् । आञ्जनेयेन हनूमता ।। १६२ ॥ इत्युदात्तालंकारः ॥१५॥ अत्युक्तिरिति लक्ष्य निर्देशः । अद्भुतं च तदतथ्यं भित्रयारूपम् । अकूपाराः ...१ समृद्धिं च ३ यत्राभवद . ३ 'सक्रान्तः ४ 'तथ्यं', ५ 'याजका:'.