पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३] अलंकारचन्द्रिकासहितः। दृष्टो जरठवृषपतिगोप एवास्य वेत्ता प इत्थं जलनिधिहिमवत्कन्ययोस्त्रायतां नः॥ लोच्य कोपस्ते नोचितोऽयमितीरिता । तोऽयमिति तं ताडयामास मालया । ते काकुस्वरविकारेणोचित एवेत्यर्थान्तरकल्पनम्॥१५९॥ स्वभावोक्त्यलंकारः ९३ केः खभावस्य जात्यादिस्थस्य वर्णनम् । (ङ्गाक्षैः स्तब्धकर्णैरुंदीक्ष्यते ॥ १६० ॥ प्रचलितौ सविधे गुरूणां दानरभसस्खलितावधानौ। णमुभावपि भिन्नदिक्कं मुहुर्मुहुरुपासरतां सलज्जम् ॥ १६० ॥ लेदैत्यस्य मखे यज्ञे इति वामनाभिप्रायं पार्वलाः । भद्रे शो- कि वर्तत इति लक्ष्मीप्रश्नस्योत्तरं । वृन्दावनस्यान्ते मध्ये इति मृगशिशुर्महादेवेन करे धृतः 'परशुमृगवराभीतिहस्तं प्रसन्नम्' । इदं लक्ष्म्या बाक्यं । नैवेति पार्वत्याः । 'मृगः पशौ कुरङ्गे श्चदिति प्रश्ने । जरठोजीर्णः वृषपतिवृषश्रेष्ठ इति हरवृषभाभि- । गोपो गवां पालक इति कृष्णाभिप्रायमुत्तरमिति । अत्र त्तिसहलादर्थश्लेषमूलखम् ॥असमालोच्येति ॥ अविचा- दुष्पमालया। 'भिक्षुः कास्ति बलेखे पशुपतिः वास्ते पर भूषणः सखि सदा शेते च शेषोपरि । मुग्धे मुञ्च विषाद मे- या चलास्मीत्येवं गिरिजासमुद्रतनयाहास्योद्मः पातु वः ॥' वालंकारः ॥ १५९ ॥ इति वक्रोक्त्यलंकारः ॥ ९२ ॥ लक्ष्यनिर्देशः। जावादिस्थस्य जाल्यादिसंबन्धिमः ! आदिप- । उत्तरङ्गाणि तरङ्गायमाणान्यक्षीणि येषां तैः ॥ ताविति । । गुरूणां सविधे अन्योन्याभिमुखं प्रचलितौ परस्परस्य मार्ग- स्तेिन स्खलितं भ्रष्टमवधानं सावधानत्वं ययोस्तादृशावुभावपि झणरूपदिक्संबन्धि परस्परपार्श्वभागोपसर्पणं मुहुर्मुहुः कृता योपसरतां उपसर्पणं चक्रतुरित्यर्थः । पूर्वोदाहरणे कुरङ्गजाति- २. रुदीक्षितम् .