पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-.-.imal ५ . ': ९१] अलंकारचन्द्रिकासहितः। १६१ . लोकोक्त्यलंकारः ९० . पवादानुकृतिर्लोकोक्तिरिति भण्यते meani.. । कतिचिन्मासान्मीलयित्वा विकीलले ।। १५७॥ लयित्वेति लोकवादानुकृतिः। पे वरदराजस्तचे- मैव ते वरद वाञ्छितदातृभावं व्याख्यात्यतो न वहसे वरदानमुद्राम् । वेश्वप्रसिद्धतरविप्रकुलप्रसूते- यज्ञोपवीतवहनं हि न खल्वपेक्ष्यम् ॥ लोकवादानुकारः ॥ १५७ ॥ छेकोक्त्यलंकारः ९१ क्तियदि लोकोक्तेः स्यादर्थान्तरगर्भिता। ङ्ग एव जानीते भुजङ्गचरणं सखे ॥ १५८॥ चिद्वृत्तान्तं पृष्टस्य समीपस्थमन्यं निर्दिश्यायमेव तस्य वृ. त्युक्तवतोऽयमहेः पादान हिरेव जानातीति लोकवादानुकारः। च लोकविदिते धनार्जनादिव्यापारे सहचारिणाविति विदित- कोक्त्यनुवादस्य प्रयोजने स्थिते रहस्येऽप्यनगव्यापारे तस्यायं मोद्धाटनमपि तेन गीकृतम्। यथावा- ध्यमरुतो बाता याता विकासितमल्लिका- परिमलभरो भन्नो ग्रीष्मस्त्वमुत्सहसे यदि । । घटय तं त्वं निःस्नेहं य एव निवर्तने . . .. प्रभवति गवां किं नश्लिक्षं स एव धनंजयः॥ लेप्सया प्रोषिताङ्गनासखीवचने य एव गवां निवर्तने प्रभवति 'य इत्यान्ध्रजातिप्रसिद्धलोकवादानुकारः। अनातिसौन्दर्यशा- अनुकृतिरनुकरणम् ॥ सहस्वेति ॥ अर्थाद्विरहं मासानमिव्याप्ये- विति ॥ हे वरद, तव नामद वाञ्छितदातृलमाख्याति कथयति । नमुद्रां इतरदैवतवन्न धारयति । यतों विश्वप्रसिद्धतरे विप्रकुले प्र- स्य तादृशस्येत्यर्थः ॥ १५७ ॥ इति लोकोक्त्यलंकारः ॥९॥ (ति लक्ष्यनिर्देशः । अर्थान्तरव्यजकता। समीपस्थं यद्वृत्तान्तः पृष्ट- म् ॥स चायं चेति ॥ पृच्छयमानवृत्तान्तस्तत्समीपस्थश्चेत्यर्थः । पनुवादेन ॥ मलयेति ॥ वाताः समूहाः। याता गताः। विका- कुसुमानां परिमलस्य भरो यस्मिन् तादृशो ग्रीष्मो भग्नो नष्टः । हे हे'. २ 'यत्र लोको तैः'. ३ 'गर्भता'.