पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

EVRUS a ra-- -- halal.indiaNARENAAMKARANusexdeshLWARArunantanakutahatmanhanairacuMkitnatnamiri सूक्ष्मालंकारः ८४ ] अलंकारचन्द्रिकासहितः । १५५ तिबन्धकं किंचिदपि नास्तीति हृदयम् । इदमुश्चेयप्रश्नोदाहरणम् । निबद्धप्र- श्नोत्तरं यथा- कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥ ईर्ष्यामानानन्तरमनुतप्ताया नायिकायाः सखीमागर्ता प्रति तस्याः कुशल. मिति नायकस्य प्रश्नः । जीवतीति सख्या उत्तरम् । जीवस्याः कुतः कुशल- मिति तदभिप्रायः । अन्यत्पृष्टमन्यदत्तरमिति नायकस्य पुनः कुशलं पृच्छा- मीति प्रश्नः। पृष्टस्योत्तरमुक्तमित्यभिप्रायेण जीवतीयुक्तमिति सख्या वच- नम् । सखीवचनस्याभिप्रायोद्धाटनार्थ पुनरपि तदेव कथयसीति नायक- स्वाक्षेपः । मृतां नु कथयामि या शूसितीति स्वाभिप्रायोद्घाटनार्थम् । सति मरणे खलु तस्याः कुशलं भवति मदागमनसमयेऽपि श्वासेषु संचरत्सु कथं मृतां कथयेयमित्यभिप्रायः ॥ १४९ ॥ प्रश्नोत्तरान्तराभिन्नमुत्तरं चित्रमुच्यते । के दारपोषणरताः के खेटाः किं चलं वयः ॥१५० ॥ अन केदारपोषणरता इति प्रश्नाभिन्नमुत्तरं के खेटाः किं चलमिति प्रश्नव- यस्य वय इत्येकमुत्तरम् । उदाहरणान्तराणि विदग्धमुखमण्डने द्रष्टव्यानि ५० t inganwrmountama- सूक्ष्मालंकारः ८४ ... सूक्ष्म पराशयाभिज्ञे तरसाकूतचेष्टितम् । मयि पश्यति सा केशैः सीमन्तमणिमावृणोत् ॥१५१॥ कामुकस्वावलोकनेन संकेतकालप्रश्नभावं ज्ञातवत्याश्चेष्टेयम् । अस्तंगते सूर्य संकेतकाल इत्याकूतम् । यथावा- . संकेतकालमनसं विटं ज्ञात्वा विदग्धया। आसीत्रार्पिताकृतं लीलापन निमीलितम् ॥ १५१॥ तादृशस्योत्तरस्य ॥ ईर्ष्यामानेति ॥ ईर्ष्याहेतुकमानेत्यर्थः । अनुतप्तायाः पश्चात्तापयुतायाः ॥ १४९ ॥ प्रश्नोत्तरेति ॥ प्रश्नश्च उत्तरान्तरं च प्रश्नोत्तरा- न्तरे ताभ्याममिनमुत्तरं चित्रमित्युच्यत इत्यर्थः ।। केदारेति । दाराणां पो- षणे रताः के इति प्रश्नः, केदारस्य क्षेत्रस्य पोषणे रता इति तदेवोत्तरम् । के खेटाः खे आकाशे अटन्तीति प्रश्नस्य यदुत्तरं वयः पक्षिण इति । तत्ति चलमिति प्रश्नस्य यदुत्तरान्तरं वयस्तारुण्यादीति तेनाभिन्नम् ॥१५॥ इत्युत्तरालंकार:८३ सूक्ष्ममिति ॥ पराशयाभिज्ञस्येतरस्मिन्परविषये साभिप्राय चेष्टितं सूक्ष्मालं. कारः । पराशयाभिज्ञश्वासावितरश्च तस्य साकूतचेष्टितमर्थात्परविषय इति चार्थः। संकेतेति ॥ संकेतकाले भनो यस्य तजिझासुमिति यावत् । विटं जारं नेत्रा-