पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुवलयानन्दः । [उल्लासालंकारः ६९ यन्त्र कस्यचिदुणेनान्यस्य गुणो दोषेण दोषो गुणेन दोषो दोषेण गुणो वा .. पर्यते स उल्लासः । द्वितीयार्धमाद्यस्योदाहरणम् । तत्र पतिव्रतामहिमगुणेन . नदीयवानतो गङ्गायाः पावनत्वगुणो वर्णितः। द्वितीयश्लोके द्वितीयस्योदा- हरणम् । तत्र राज्ञो धाटीपु वने पलायमानानामरातियोषितां पादयोर्धाव- नपरिपन्धिमार्दवदोषेण तयोः काठिन्यमसृष्ट्वा व्यर्थं कुचयोस्तत्सृष्टवतो धातु- निन्धत्वदोषो वर्णितः । तृतीयश्लोकस्तृतीयचतुर्थयोरुदाहरणम् । तत्र सज्जन- महिमगुणेन धनस्य, वदनाश्रयणं दोषत्वेन राज्ञः, क्रौर्यदोषेण तत्सेचकानां वर्ष चिना विनिर्गमनं गुणत्वेन वर्णितम् ॥ अनेनैव क्रमेणोदाहरणान्तराणि । यदयं रथसंक्षोभादंसेनांसो निपीडितः । एकः कृती मदनेषु शेषमङ्गभुवो भरः॥ अन नायिकासौन्दर्यगुणेन - तदंसनिपीडितख स्वांसस्य कृतित्वगुणो दर्णितः ॥ लोकानन्दन चन्दनद्रुम सखे नास्सिन्वने स्थीयतां दुर्वशैः परुषैरसारहृदयैराक्रान्तमेतद्वनम्। ते बन्योन्यनिघर्षजातदहनज्वालावलीसंकुला न स्वान्येव कुलानि केवलमहो सर्व दहेयुर्वनम् ॥ अत्र वेणूनां परस्परसंघर्षणसंजातदहनसंकुलत्वदोषेण वननाशरूपदोषो वर्णितः। . दानार्थिनो मधुकरा यदि कर्णतालै- ___ दूरीकृताः करिवरेण मदान्धबुद्ध्या । तस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गाः पुनर्विकचपद्मवने चरन्ति । अत्र अमराणामलंकरणत्वगुणेन गजस्य तत्प्रतिक्षेपो दोषत्वेन वर्णितः। आघ्रातं परिचुम्बितं परिमुहुर्लीडे पुनर्वित त्यतं वा भुचि नीरसेन मनसा तंत्र व्यथा मा कृथाः। हे सदन तवैतदेव कुशलं यद्वानरेणादरा- दन्तःसारविलोकनव्यसनिना चूर्णीकृतं नाश्मना । भूपालसेवकानामयमेव लामो यदि वधो न भवतीयन्वयः ॥ यदयमिति ॥ स्थय संक्षोभाचलनाधयमंसोऽसेनार्थायिताया निपीडितः संवृष्टो ममाङ्गेषु मध्ये स एक्कः कृती कुशलः । अवशिष्टमङ्गं भूमेभीरमित्यर्थः । दुर्चशैर्दुष्टवेणुभिर्दुष्कुलेश्वे- त्यादिः श्लेषो बोध्यः । वननाशरूपो बनसंबन्धिनाशरूपः । वनस्येति युक्ततरः पाठः । तत्प्रतिक्षेयो भ्रमरनिरासो गजस्य दोषत्वेनेति संबन्धः ॥ आघ्रातमि- ति मुहुः परिलीढमाखादितम् । नीरसेन मनसा करणभूतेन । वानरेण १ 'मिदं सर्वे. ............ . -.: - -- --