पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ कुवलयानन्दः । ललितालंकारः ६६ तगतादप्रस्तुतवृत्तान्तरूपाद्वाक्यार्धात्तद्गतप्रस्तुतवृत्तान्तरूपो वाक्याथाऽवग म्यत इत्येवातिशयोक्तितो भेदोऽस्तु। वस्तुतस्तु- 'सोऽपूर्वी रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतस्वपरदिकिं भूयसोक्तेन वा। पूर्व निश्चितवानसि भ्रमर है यहारणोऽद्याप्यसा- वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥' इत्याद्यप्रस्तुतप्रशंसोदाहरणे प्रथमप्रतीतादप्रस्तुतवाक्यार्थाटास्तुतवाक्य थोऽवगम्यत इत्येतन घटते। अप्रस्तुते वारणस्य भ्रमरासेव्यत्वे कर्णचापर मात्रस्य भ्रमरनिराकरणहेतुत्वसंभवेऽपि रसनाविपर्ययान्तःशून्यकरत्वयों तुत्वासंभवेन मदस्य प्रत्युत तत्सेव्यत्व एव तत्वेन च रसनाविपर्ययादी तत्र हेतुत्वान्वयार्थ वारणपदस्य दृष्यभरूपाविषयकोडीकारेणैव प्रवृत्तेर्वतर त्वात् । एवं सत्यपि यद्यप्रस्तुतसंबोधनादिविच्छित्तिविशेषात्तत्राप्रस्तुतम साया अतिशयोक्तितो मेदो घटते तदात्रापि प्रस्तुत धर्मिर्ण स्वपदेन । र्दिश्य तत्राप्रस्तुतवर्णनारूपस्य विच्छित्तिविशेषस्य सद्भावात्ततो भेदः सुर घटते ।। 'पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति' 'वापी कापि स्फुरति गगने तर सूक्ष्मपद्या' इत्यादिषु तु प्रस्तुतस्य कस्यचिद्धर्मिणः स्ववाचकेनानिर्दिष्टत्वाद शयोक्तिरेव । एतेन गतजलसेतुबन्धवर्णनादिष्वसंबन्धे संबन्धातिशयोरि स्त्विति शङ्कापि निरस्ता । तथा सति कस्त्वं भोः कथयामीत्यादावपि तत्प्रस सारूप्यनिबन्धनप्रस्तुतवाक्यार्थावगतिरूपविच्छित्तिविशेषालंकारान्तरकल्प RAMANANustinueensnaskiuni.ranee. SainaariAyuwapnilipavaaneminarsinamince ministratimammed तेत्यर्थः ॥ तदतेति ॥ प्रस्तुतगतेत्यर्थः । अप्रस्तुतप्रशंसायां वन्चित्प्रस्तुतानं तयोरमेदाध्यवसानमप्यप्रस्तुतवाक्यार्थप्रतीतिकाले दृश्यते । ललिते तुन पीति सुतराभतिशयोक्तितो भेद इत्याह-सोऽपूर्व इत्यादिना ॥ रसन पर्ययः अभिशापात्करिणां जिह्वापरिवृत्तिः पूर्व विपरीताभिधानं च। कर्णच प्रसिद्ध पिशुनप्रतार्यत्वं च । मदः प्रसिद्धः गर्वश्व । तेन विस्मृता स्वपरयोर्दि आप्तानातविभागश्च यया सा दृष्टिः । चारणो गजो वारकश्च । शून्यः सर धनरहितश्च । करः शुण्डा हस्तश्च । ग्रह आग्रहः । कुतो न घटते तत्राह अप्रस्तुत इति ॥ एतच भ्रमरासेव्यत इत्यस्य विशेषणम् । भ्र निरासकरणस्येति च कर्णचापलमात्रस्येत्यस्य क्रोडीकारः। खार्थेन समममेद वसायः अप्रस्तुतसंवोधनादिति । आदिनासारूप्यनिबन्धनप्रस्तुतवाक्यार्थाव परिग्रहः । अत्रापि ललितालंकारेऽपि ॥ वर्णनारूपस्येति ॥ चमत्कारि पाया विच्छित्तेस्तदवच्छेदकवर्णनारूपत्वमित्यभिप्रायः। कस्यचिन्नेत्रद्वन्द्वा खवाचकेन नेत्रादिपदेन । अनिर्दिष्टवादप्रतिपादितत्वात् ॥ अतिशयो रस्त्विति ॥ अतिशयोक्तिरेवास्त्रीत्यर्थः। तत्प्रसङ्गात्संबोध्यखोच्चारयितृत्वर्य बन्धेऽपि संबन्धवर्णनादतिशयोक्तिमानप्रसङ्गात् । अलंकारान्तरं कस्खनि