पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

S alman ' ' " " -Immisterminaski.nva---.... ....... Nagar ENTS


--Ninteraneetin ललितालंकारः ६६ ] अलंकारचन्द्रिकासहितः। १३७ ललितालंकारः ६६ वर्ये स्थाद्वर्णवृत्तान्तप्रतिबिम्बस्य वर्णनम् ।। ललितं निर्गते नीरे. सेतुमेषा चिकीर्षति ॥ १२८ ॥ प्रस्तुते धर्मिणि यो वर्णनीयो वृत्तान्तस्तमवर्णयित्वा तत्रैव तत्प्रतिविम्बरू- पस्य कस्यचिदप्रस्तुतवृत्तान्तस्य वर्णनं ललितम् । यथाकथंचिदाक्षिण्यसमाग- ततत्कालोपेक्षितप्रतिनिवृत्तनायिकान्तरासतनायकानयनार्थ सखी प्रेषयितु- कामा नायिकामुद्दिश्य सख्या बचनेन तयापारप्रतिविम्बभूतगतजलसेतुब- न्धवर्णनम् । नेयमप्रस्तुतप्रशंसा प्रस्तुतधर्मिकत्वात् , नापि समासोक्तिः प्रस्तु- तवृत्तान्ते वर्यमाने विशेषणसाधारण्येन सारूप्येण दाप्रस्तुतवृत्तान्तस्फूर्त्यभा- वात्, अप्रस्तुतवृत्तान्तादेव सरूपादिह प्रस्तुतवृत्तान्तस्य गम्यत्वाद, नापि निदर्शना प्रस्तुताप्रस्तुतवृत्तान्तयोः शब्दोपात्तयोरक्यसमारोप एव तस्याः समुन्मेषात् । यदि विषयविषयिणोः शब्दोपात्तयोः प्रवर्तमान एवालंकारो विषयिमानोपादानेऽपि स्यात्तदा रूपकमेव भेदेऽप्यसेदरूपाया अतिशयोक्तेर- पि विषयमाक्रामेत । ननु तयत्र प्रस्तुतनायकादि निगरणेन तत्र शब्दोपात्ता- प्रस्तुतनीराद्यभेदाध्यवसाय इति भेदे अभेदरूपातिशयोक्तिरस्तु। एवं तहिं सारूप्यनिबन्धना अप्रस्तुतप्रशंसाविषयेऽपि सैवातिशयोजिर स्मात् । अप्रस्तुतधर्मिकत्वान भवतीति चेत्, तत्राप्यप्रस्तुतधर्मिवाचकपदस्यापि प्रसिद्धातिशयोक्त्युदाहरणेष्विव प्रस्तुतधर्मिलक्षकत्वसंभवात् ॥ नन्वप्रस्तुतम- शंसायां सरूपादप्रस्तुतवाक्यार्थावास्तुतवाक्यार्थोऽवगम्यते नत्वतिशयोकाविव विषयवाचकैस्तत्तत्पदैर्विषया लक्ष्यन्त इति भेद इति चेत्तर्हि इहापि प्रस्तु स्पदमिति विषमालंकारप्रकरणे बयैचाभिधानादिस्यलं विस्तरेण ॥ १२७ ॥ इति मिथ्याध्यवासित्यलंकारः ॥ ६५॥ .. प्रस्तुत इति ॥ ललितमिति लक्ष्यनिर्देशः । निर्गत इत्युदाहरणम् । दाक्षि- येत्यादिक्तप्रत्ययान्तचतुष्टयं नायविशेषणम् । दाक्षिण्यमनुरोधशीललम् ।। तयापारेति ॥ सखीप्रेषणरूपनायिकाव्यापारस्वरूपेत्यर्थः । सारूप्यं चात्र नैर- यंक्यम् । क्लुप्तालंकारेष्वन्तर्भावमाशय निराकरोति-नेयमित्यादिना। प्रस्तुताप्रस्तुतेति । तथाच प्रकृतेऽप्रस्तुतवृत्तान्तस्यैवोपादानानिदरका में युक्तति भावः । ननूभयोः शब्दोपात्तल इवाप्रस्तुतमात्रस्य तत्वेऽपि विदर्शना- स्वित्याशयाह-यदीति । प्रतिबन्धा तावत्परिहरतिसहि सारूप्येति॥ "एकः कृती शकुन्तेषु योऽन्यं शक्रान याचते' इत्यादावित्यर्थः । अप्रस्तुतेति॥ अप्रस्तुतस्य शकुन्तादेखत्र वर्णनीयवादतिशयोकिस्थले च वापी कापीयादौ वापीखादिना प्रस्तुतनाभ्यादेवयखानातिशयोक्तिस्तत्रापादयितुं शक्येति भावः। • अप्रसिद्धोऽयं हेतुरित्याह-तत्रेति ॥ प्रसिद्धति ॥ वापी कापीत्यादिसर्वसम- - १ 'प्रस्तुते वर्ण्यवाक्यार्थ'. ancia h indi