पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आक्षेपालंकृतिश्चैव विरोधाभास एव च । विभावना विशेषोक्तिरसंभव उदाहृतः॥६॥ असङ्गतिश्च विषमं समं चैव विचित्रकम् । अधिकालंकृतिश्चाल्पालंकृतिस्तदनन्तरम् ॥ ७॥ अन्योन्यं च विशेषश्च व्याधातालंकृतिस्ततः । हेतुमालैकावली च मालादीपकसाधकौ ॥ ८॥ यथासंख्यं च पर्यायः परिवृत्तिस्ततो मता। परिसंख्यालंकृतिः स्थाद्विकल्पस्तदनन्तरम् ॥९॥ समुच्चयस्ततः प्रोक्तस्ततः कारकदीपकम् । समाधिः प्रत्यनीकं च काव्यार्थापत्तिरेव च ॥१०॥ काव्यलिङ्गं ततश्चार्थान्तरन्यास उदाहृतः । विकस्वरः स्यात्प्रौढोक्तिः संभावनमतः परम् ॥ ११ ॥ मिथ्याध्यवसितिश्चैव ललितं च प्रहर्षणम् । ततो विषाद्नोल्लासाववज्ञालंकृतिस्ततः ॥ १२ ॥ अनुशा शैलमुद्रा च रत्नावल्यपि तद्गुणः । स्थात्पूर्वरूपालंकारोऽतहुणानुगुणावपि ॥ १३॥ मिलितं चैव सामान्यमुन्मीलितनिमीलितो। उत्तरं सूक्ष्मपिहितं ब्याजोक्तिस्तदनन्तरम् ॥ १४ ॥ गूढोक्तिर्विवृतोक्तिश्च युक्तिस्तोकोक्तिरेच च । छेकोतिश्चैव वक्रोक्तिः स्वभावोक्तिश्च भाविकम् ॥ १५ ॥ उदात्तं तत्तदात्युक्तिर्निरुक्तिस्तदनन्तरम् । प्रतिषेधो विधिहेतुरित्यलंकृतयः शतम् ॥ १६ ॥ इत्यलंकारानुक्रमणिका। इति श्रीजयदेवकविवरविरन्विते चन्द्रालोके शब्दालंकारनिरूपणं नाम पश्चमो मयूखः ॥५॥


...ternity that starter