पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

F १२४ AKE- ministrat कुवलयानन्दः । [ कारकदीपकालंकारः ५६ अहंप्राथमिकामाजामेककार्यान्वयेऽपि सः। कुलं रुप क्यो विद्या धनं च मदयन्त्यमुम् ॥ ११६॥ थैमौका सिद्धिताधेन प्रस्ताम्योऽपि यसमिया सालेका पोतन्यायेन तत्सिद्धिं कुर्वन्ति सोऽपि समुच्चयः । यथा मदे आभिजात्यमेक समग्रं कारणं तागेव रूपादिकमपि तत्साधनत्वेनावतरतीति । यथावा- प्रदानं प्रच्छन्नं गृहमुपगते संभ्रमविधि- निरुत्सेको लक्ष्म्यामनभिभवगन्धाः परकथाः । प्रियं कृत्वा मौनं सदसि कथनं चाप्युपतेः श्रुतेऽत्यन्तासक्तिः पुरुषमभिजातं कथयति ॥ ११६ ॥ sambhas-dealerammwASAXMHALADAKEain-thereumptlinertist ... ..... ... ....... ... ...." ........ ..... ... ...... .. .... nicident ........... .-..- 1 ...... - ...... .. ..... .tammelan ... ...... ...... mayan . - ...... . ..कारकदीपकालंकारः ५६ ऋमिकैकगतानां तु गुम्फः कारकदीपकम् । '.. गच्छत्यागच्छति पुनः पान्थः पश्यति पृच्छति ॥११७॥ यथावा- निद्राति स्वाति मुझे चलति कचभरं शोषयत्यन्तरास्ते .. दीव्यत्यक्षैर्न चायं गदितुमवसरो भूय आयाहि याहि । इत्युद्दण्डैः प्रभूणामसकृदधिकृतवारितान्द्वारि दीना- .. नस्सापश्याब्धिकन्ये सरसिरुहरुचामन्तरङ्गैरपाङ्गः ॥ पत्रस्य कमलस्य पत्रशतं दलशतम ॥ ११५॥ अहंप्राथमिकेति॥ अहं- पूर्विकेत्यर्थः । अहं पूर्वमहं पूर्व मित्यहपूर्विका स्त्रियाम् इत्यमरः । एककार्यान्वये एककार्यसाधकत्वे । सः समुन्नयालंकारः। अहमहमिकया परस्पराहंकारेण । आभिजात्यं कुलीनलम् । समग्रं पुष्कलम् ॥ प्रदानमिति ॥ प्रच्छनं गुप्तं गृहं प्रत्युपगतेऽर्थादतिथौ । लक्ष्म्यां सत्यां निरुत्सेको गर्वाभावः । अभिभवो निन्दा तद्गन्धशून्याः मौनमनुद्धादनम् । सदसि सभायां परेण कृताया उपकृतेः कथनम् । श्रुते शास्त्रश्रवणे। सर्वप्रथमान्तानां पुरुषमभिजातं प्रथयतीत्यनेनान्वयः। . अभिजातं कुलीनम्। प्रथयति कथयति ॥ ११६ ॥ इति समुच्चयालंकारः ॥५५॥ ऋमिकेति ॥ क्रमिकाणामाक्रियाणामेककारकगतानां गुम्फो निबन्धः कार- कदीपकं नामालंकारः । तदुक्तम्--'सैव क्रियासु बहीषु कारकस्येति दीपकम्' इंति । सैव सकृद्वृत्तिः पश्यति सार्थम् । पृच्छति मार्गम् ॥ निद्रातीति ।। हे अधिकन्ये, प्रभूणामुद्यतदण्डैारि अधिकृतद्वारपालैरित्यसकृद्वारितान् अतएव दीनानस्मान्सरसीरहद्युतीनां परमपरिचितैरपाः कटाक्षः पश्येत्यन्वयः । इंति किम् । प्रभुनिद्रातीत्यादि । अन्तः अन्तःपुरे । अक्षैः पाशैदींव्यति क्रीडति। १ 'प्रथमिका', २ 'न्वयोऽपि'. ३ 'शीलं'.. nt a ravasacealeranceT anart-14-sales...-.. inme a y -Amitariani RAM Adatitasavama Maracheenamkaren-miriakutaandaare RANSH